________________
४१२
उपासक्दशाङ्गमो. मसेण य सोणिएण य आइचामि, जहा णं तुम अकाले चेव जी.' वियाओ ववरोविज्जसि । एवं मज्झमयं, कणीयस, एकेके पंच सोल्लया तहेव करेइजहा चलणीपियस्स.नवर एकेक्के पंच सोल्लया ॥१५२ ॥ तए णं से देवे सुरादेव समणोवासय चउत्थापि एव वयासी-हभो सुरादेवा । समणोवासया ! अपत्थियपत्थया। जाव न परिचयसि तो ते अज सरीरसिजमगसमगमेव सोलस रोगायंके पक्खिवामि, तंजहा-सासे कासे जाव कोढे, जहा ण तुमं अट्टदुहट्ट-जाव ववरोविजसि ॥१५३॥ तए ण से सुरादेवे समणोवासए जाव विहरइ। एव देवो दोच्चपि तच्चपि भणइ जाव ववरोविजसि ॥१५४॥ तए णं तस्स सुरादेवस्स समणोवासयस तेण देवेणं दोच्चपि तच्चपि एववुत्तस्स समाणस्स इमेयारूवे अज्झथिए.
छाया-आदहामि, आदह्य तव गात्र मासेन च शोणितेन चाऽऽसिञ्चामि, यथा खलु त्वमकाल एव जीविताद्वयपरोप्यसे । एव मध्यमक, कनीयासम्, एकैकस्मिन् पञ्च शूल्यकानि तथव करोति यथा चुलनीपतु., नवरमेकैकस्मिन् पञ्च शूल्यकानि ॥ १५२ ॥ तत• खल्ल स देवः सुरादेव श्रमणोपासक चतुर्थमप्येवमवादीइभोः सुरादेव! श्रमणोपासक! अमार्थितपार्थक ! यावन्न परित्यजसि तर्हि तेऽध शरीरे यमकसमकमेव षोडश रोगातवान् प्रक्षिपामि, तद्यथा-श्वासः कास:-यावस्कुष्ठम्, यथा खलु त्वमात्तेंदुःखात यावन्यपरोप्यसे ।। १५३ ।। ततः खलु स मुरादेव' श्रमणोपासको यावद्विहरति । एव देवो द्वितीयमपि तृतीयमपि भणति यावद् व्यपरोप्यसे ॥१५४॥ तत. खलु तस्य मुरादेवस्य श्रमणोपासकस्य तेन देवेन द्वितीयमपि तृतीयमप्येवमुक्त सतोऽयमेतद्रूप आध्या
टीका-यमकसमकम् युगपत् । रोगातवान् रोगाश्चाऽऽतडाति द्वन्द्वस्तानतत्र रोगा-ज्वरदासादयः, आतङ्का -शुलादय । 'श्वास' -इति-वासं• कासी ज्वरो दाई. कुक्षिशैल भगन्दरोऽ ऽजीर्ण टेष्टिरोगो मस्तक्शूलमरोकोऽक्षिवेदना कर्णवेदना कण्डूरुदररोगे' कुष्टं चेति पोडश। (१५३) ॥