________________
उपासकदशासूत्रे
ततः खलु स चुलनीपिता श्रमणोपासकस्तेनोदारेण यथा कामदेवो यावत्साधर्मे कल्पे सौधर्माववस कस्योत्तदपौरस्त्येऽरुणाभे विमाने देवतयोपपत्रः । चत्वारि पल्योपमानि स्थितिः मज्ञप्ता | महाविदेहे वर्षे सेत्स्यति ॥ १५० ॥ निक्षेपः।। सप्तमस्याङ्गस्योपास दशाना तृतीयमध्ययन
४१०
समाप्तम् ॥ ३ ॥
टीका - व्याख्या तु छाययैव गतार्था । १४८ - १५० ॥ इतिश्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धाचक - पञ्चदशभाषाकलितललितकुळापालापक- प्रविशुद्धगद्यपद्यनेकग्रन्थनिर्मापक- वादिमानमक- श्रीशाहछत्रपति - कोल्हापुरराजप्रदत्त - "जैनशास्त्राचार्य " - पदभूपित - कोल्हापुर राजगुरु बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर-पूज्य श्री घासीलालव्रति विरचितायामुपासकदशाङ्ग सूत्रस्याऽगारधर्मसञ्जीवन्या ख्याया व्याख्याया तृतीय चुलनीपित्राख्यमध्ययन समाप्तम् ॥ ३ ॥
इस उदार कृत्य से चुलनीपिता कामदेवको भाँति सौधर्मकल्पमें सौधर्मा वतस + के उत्तरपूर्व (ईशान कोण) के अरुणाभ विमान मे देवरूपसे उत्पन्न हुआ। वहा उसकी चार पल्योपमकीस्थिति कही गई है। वह (चुल नीपिता देव) महाविदेह क्षेत्रमे सिद्ध होगा निक्षेप - उपसहार पूर्ववत्
॥ १४८-१५० ॥
सातवाँ अग उपासकदशाके तीसरे अध्ययनकी अगारसञ्जीवनी टीकाका हिन्दी-भाषानुवाद समाप्त ॥ ३ ॥
કયુ (૧૪૯) એ ઉદ્યાન કૃત્યથી ચુલનીપિતા કામદેવની પેઠે સૌધર્મો કપમા સૌધર્માવર્તસકના ઉત્તરપૂ` (ઈશાન કાણુ)ના અરૂણુાભ વિમાનમા દેવરૂપે ઉત્પન્ન થયો ત્યાં ચાર પયોપમની તેની સ્થિતિ કહી છે એ (ડ્યુલનીપિતાદેવ) મહાવિદેહ क्षेत्रमा सिद्ध थशे निक्षेप - उपस द्वार पूर्ववत (१५० )
હંત શ્રી ઉપાસકદશાગસૂત્રના ત્રીજા અધ્યયનની અગાસ જીવની ब्याख्याना, गुनशती-भाषानुवाद सभारत (3)
1