________________
३९८
उपासकदशास्त्रे भरियंसि कडाहयंसि अदहेड, अद्दहिता चुलणीपियस्स समणोवासयस्स गायं मसेण य सोणिएण य आडचड ॥१३१॥ तए ण से चलणीपिया समणोवासए त उज्जलं जाव अहियासेइ ॥१३२॥ तए णं से देवे चुलणीपिय समणोवासय अभीय जाव पासइ,पासित्ता दोच्चपि तच्चपि चुलणीपिय समणोवासय एवं वयासी हभो चुलणी पिया । समणोवासया । अपत्थियपत्थया। जाव न भजेसि तोते अह अन्ज मज्झिम पुत्त साओ गिहाओ नीणेमि, नीणित्ता तव अग्गओ घाएमि जहा जेठ पुत्त तहेव भणड,तहेब करेइ । एव तच्चपिकणीयस जाव अहियासेइ ॥१३३।। तए ण से देवेचुलणी पियं समणोवासय अभीयं जाव पासइ, पासित्ता चउत्थापि चुलणी पियं समणोवासयं एवं वयासी-हभो चुलणीपिया। समणोवासया अपत्थियपत्थया। जइ णं तुम जाव न भजेसि तओ अह अज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुकरकारिया
मासशूल्यकानि करोति, कृत्वा आदहनभृते कटाहे आदहति, आदह्य चुलनीपितु श्रमणोपासरस्य गात्र मासेन च शोणितेन चाऽऽसिञ्चति ॥ १३१॥ तत खलु स चुलनीपिता अमणोपासनस्तामुज्ज्वला यावद यास्ते ॥ १३२ ॥ तत खलु स देवचुलनीपितर श्रमणोपासकभीत यावत् पश्यति, दृष्ट्वा द्वितीयमपि ठतीयमपि चुल नीपितर श्रमणोपासकमेवमवादीत-" हभो चुल्नीपित श्रमणोपासक ! अमाथितमार्थक । यावन्न भनक्षि तर्हि तेऽहमद्य मध्यम पुत्र स्वस्माद् गृहान्नयामि, नीत्वा तवाऽग्रतो घातयामि" यथा ज्येष्ठ पुत्र तथैव भणति, तथैव परोति । एव तृतीय मपि स्नीयास यावदभ्यास्ते ॥१३३।। तत ग्खलु स देवचुलनीपितर श्रमणोपास मभीत यावत्पश्यति, दृष्ट्वा चतुर्थमपि चुक्नीपितर श्रमणोपासकमेवमवादीत-"हभो चुल्नीपित. ? श्रमणोपासक ? अमार्थितमार्थक ? यदि खलु स्व यावा भनक्षि ततोऽहमध येय तब माता भद्रा सार्थवाही देवतगुरुजननी दुष्करदुष्करकारिका