________________
अ०धर्म० टीका अ ३ सू १२५ - १०७ चुलनीपिगाथापतिवर्णनम् ३९५ तहेव गिहिधम्म पडिवज्जइ । गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए वंभयारी समणस्स भगवओ महावीरस्स अंतिय धम्मपण्णत्ति उवसपजित्ताण विहरड ॥ १२६ ॥ तण तस्स चुलणीपियस्स समणोवासयस्स पुवरत्तावरत कालसमयंसि एगे देवे अतिय पाउन्भूए ॥ १२७ ॥
न्दस्तथा निर्गतः । तथैव गृहिधर्मे प्रतिपद्यते । गौतमपृच्छा तथैव पय कामदेवस्य यावत् पौधशालाया पौषधिको ब्रह्मचारी श्रमणस्य भगवता महावीर - स्पाऽऽन्तिक धर्मप्रप्तिमुपसम्पद्य विहरति ॥ १२६ ॥ तत' खलु तम्य चुलनीपितृ' श्रमणोपासनस्य पूर्वराजापर काल्समये एको देवोऽन्तिक प्रादुर्भूत. ।। १२७ ।।
टीका - उत्क्षेप = पारम्भवाक्यमर्थाद्य प्रथम द्वितीययोर ययनयो सुधर्मस्वामिन पति जम्बूस्वामिना प्रश्न कृतस्तादृश एवास्याप्यन्ययनम्यारम्भे स्वयमूह नीय इति । शेष सर्व स्पष्टम् || १२०-१२७ ॥
अन तीसरा अध्ययन कहते है
टीकार्थ- ' उक्खेवो तहयस्म इत्यादि प्रथम द्वितीय अध्ययनकी नाई तीसरेका भी प्रारम्भ सुधर्मा स्वामीके प्रति जम्बू स्वामीके प्रश्न करनेसे हुआ है । हे जम्बू ! उस काल उम समयमें वाराणसी (बनारस) नगरी, मटक चेत्य और जितशत्रू राजा था || १२५ || उस बनारस नगरी में चुलनीपिता नामक गाथापति रहता था। वह सब प्रकार सम्पन्न यावत् अपरिभूत ( अजेय) या । श्यामा उसकी भार्या थी । आठ करोड मोनैया निधान (खजाने ) मे रखे थे, आठ करोड व्यापारमें ત્રીજું અધ્યયન
હવ ત્રીજી અધ્યયન કહીએ છીએ —
-
टीकार्थ - " उक्खेवो तइयम्स " - इत्याहि प्रथम द्वितीय अध्ययन्नी पेठे श्रीन અધ્યનના પણ પ્રારંભ સુધર્માંસ્વામી પ્રત્યે જમ્મૂવામીના પ્રશ્નથી થયેા છે હે જમ્મૂ એ કાળે, એ સમયે વારાસણી ( બનાસ ) નગરી, કેષ્ટક ધૃત્ય અને જિતશત્રુ નજા હતે. (૧૨૫) એ ખન રસ નગરીમાં ચુલનીતિ નામક ગાથાપતિ રહેનેા હતે એ સર્વ પ્રકારે સપન્ન યાવત્ અપરિભૂત (અજેય) હતા. શ્યામા તેની ભાË હતી. माठ रोड भोनेया निधान (अन्ननामा ) गभ्या इता, આઠે કરડ