________________
३९४
॥ तृतीयमध्ययनम् ॥
तइयस्म' इत्यादि ।
अथ तृतीयम नयनमारभ्यते- 'उवखे मूलम् उक्खेवो तइयस्स अज्झयणस्स । एवं खलु जंबू । तेणं कालेणं तेणं समएण वाणारसी नाम नयरी | कोट्टए चेइए । जियसत्त राया ॥ १२५ ॥ तत्थ णचाणारसीए नयरीए चुलणीपिया नाम गाहावई परिचस अड्डे जाव अपरिभूए । सामा भारिया । अट्ट हिरण्णकोडीओ निहाणपउत्ताओ, अटु बुढिपत्ताओ, अट्ट पवित्रपउत्ताओ, अटू वया दसगोसाहस्सिएणं वएण । जहा आणदो राईसर जाव सङ्घकज्जवड़ावए यावि होत्था । सामी समोसढे । परिसा निग्गया, चुलणीपिया वि जहा आणंदो तहा निग्गओ 1
छाया - उत्क्षेपस्तृतीयस्याध्ययनस्य । एव खलु जम्बू ' तस्मिन काले तस्मिन समये वाराणसी नाम नगरी । कोष्ठक चैत्यम् । जितशत्रू राजा ॥ ११५ ॥ तत्र खलु वारास्या नगर्या चुलनीषिता नाम गाथापतिः परिवसति, आढ्यो यावदपरिभूतः । श्यामा भार्या । अष्ट हिरण्यकोट्यो निधानमयुक्ताः, अष्ट वृद्धिमयुक्ता, अष्ट प्रविस्तरप्रयुक्ता', अष्ट व्रजा दगगोसाहस्रिकेण वजेन । यथा आनन्दो राजेश्वर - यावत्सर्वकावासीत् । स्वामी समग्रस्त' । परिपनिर्गता, चुलनीपिताऽपि यथाऽऽनपल्योपमकी स्थिति है ॥ १२३ ॥ गौतम स्वामी- "भगवन कामदेव उस देवलोक आयु, भव और स्थितिका क्षय करके अनन्तर देव पर्याय छोडकर वहाँ जायगा ? कहाँ उत्पन्न होगा ? " भगवान् - ' गौतम ! महाविदेह क्षेत्रमे सिद्ध होगा || १२४ ॥
'
मातवें अग उपास दशागमूत्र के दूसरे कामदेव अध्ययनका हिन्दी भाषानुवाद समाप्त ॥ २ ॥
દેવની પણ ત્યા ચાર પત્યેાપમની સ્થિતિ છે (૧૨૩)
ભગવાન માન્યા ર સાતમા
ગૌતમ સ્વામી એલ્યા ' વન। કામદેવ દેવતા એ દેવલેાકથી આયુ, ભત્ર અને સ્થિતિના શ્ચય કરીને પછી દેવ પર્ચોચ ડેાડી કયા જશે ? કયા ઉત્પન્ન થશે ?” गोतम भाविक क्षेत्रमा सिद्ध थशे" (१२४) ઉપાસાગસૂત્રના બીજા નામદેવ અધ્યયન ગુજરાતી ભાષાનુવાદ સમાપ્ત (૨)