________________
अगारधर्मसञ्जीवनी टीका अ. ३ मू० १२८-१४७ देवकृतोपसर्गवर्णनम् ३९९ त ते साओ गिहाओ नीणेभि, नीणित्ता तव अग्गओ घाएमि, घाइत्ता तओ मंससोल्लए करेमि करित्ता आदाणभरियसि कडाहयसि अबहेमि, अद्दहित्ता तव गाय मसेण य सोणिएण य आइचामि, जहा णं तुम अदृदुहवसहे अकाले चेव जीवियाओ ववरोविनसि ॥१३४॥ तए ण से चुलणीपिया समणोवालए तेण देवेणं एव वुत्ते समाणे अभीए जाव विहरड ॥११५॥ तए णं से देवे चुलणी पियं समणोवासयं अभीय जाव विहरमाण पासड, पासित्ता चुलणी पियं समणोवासय दोच्चपि तच्चपि एव वयासी हभो चुलणीपिया। समणोवासया | तहेव जाव ववरोविज्जसि ॥१३॥ तए ण तस्त चुलणीपियस्त समणावासयस्स तेण देवेण दोच्चपि तच्चपि एव वृत्तस्स समाणस्स इमेयारूवे अज्झथिए०-"अहो णं इमे पुरिसे अणारिए अणारियवुद्धी अणारियाइ पावाड कम्माइ समायरइ, जे ण मम जेट्र पुत्त साओ गिहाओ नीणेड,नीणित्ता मम अग्गओ घाएइ, घाइत्ता जहा कयं तहा चितेड जाव गाय आडचइ, जे ण
ता ते स्वम्माद् गृहाम्नयामि, नीत्वा तवाग्रतो घातयामि, पातयित्वा त्रीगि मामशूल्यकानि रोमि, कृत्वाऽऽदहनभृते कटाहे आदहामि, आदह्य तव गात्र मासेन च गोणितेन चाऽऽमिश्चामि यथा खलु त्वमात्तद.सातवशात्तौडमाल एव जीविता द्वयपरोप्यसे"॥१३४ ॥ तत खलु स चुलनीपिता श्रमणोपासस्तेन देवेनैवमुक्त सनभीतो यावद्विहरति ॥ १३५॥ तत ग्वलु स देवचुलनीपितर अमणो पासम्मभीत यावद विहरमाण पश्यति, दृष्ट्वा चुलनीपितर अमणोपासक द्वितीयमपि वतीयमप्येवमवादीत्-"हभो चुलनीपितः । श्रमणोपासक यावद् व्यपरोप्यसे" ॥ १३६ ॥ तत ग्बल तस्य चुलनीपितु श्रमणोपासकस्य तेन देवेन द्वितीयमपि ततीयमप्ये मुक्तस्य सतोऽयमेतद्रूप आ यात्मिा ०-" अहो । खलु अय पुरुपोऽनार्यः अनार्यबुद्धिरनार्याणि पापानि कर्माणि समाचरति, य खलु मम ज्येष्ठ पुत्र स्वस्माद् गृहान्नयति, नीत्वा ममाग्रतो घातयति, घातयित्वा ' यथा कृत