________________
अ० धर्म० टीका अ २ . ११६ - १२४ भगवत्कृतकामदेव सावर्णनम् ३९१ गणिपि अहिमाणेहिं दिवमाणुसतिरिक्खजोणिया (उवसग्गा) सहित्तए जाव अहियासित ॥ ११८ ॥ तओ ते समणस्स भगवओ महावीरस्स तहत्ति एयमट्ट विणएणं पडिसुणंति ॥ ११९ ॥ तए णं से कामदेवे समणोवासए हट्ट जाव समणं भगवं महावीर पसिणाइ पुच्छइ, पुच्छित्ता अट्टमादियइ अट्टमादिइत्ता जामेव दिस पाउव्भूए तामेव दिसं पडिगए ॥ १२० ॥ तणं समणे भगव महावीरे अन्नया कयाइ चंपाओ पडिणि
श्रमणैर्निर्ग्रन्यैर्द्वाशाङ्ग गणिपिटक अधीयानैः, दिव्यमानुषतैर्यग्योनिकाः (उपसर्गाः) सोड यावद यासितुम् ॥ ११८ ॥ ततस्ते श्रमणस्य भगवतो महावीरस्य ' तयेति' एतमर्थे विनयेन प्रति शृण्वन्ति ॥ ११९॥ ततः खलु म कामदेवः श्रमणोपासको हृष्ट- यावत् - श्रमण भगवन्त महावीर प्रश्नान् पृच्छति, पृष्ट्वा - अर्थमाददाति, अर्थमादाय यामेवदिश प्रादुर्भूतस्तामेव दिश प्रतिगत' ॥ १२० ॥ ततः खलु श्रमणो भगवान्
गणिपिटक (चारह अगरूपी आचार्यकी पेटी) के धारक श्रमण निर्ग्रन्थोंको तो ऐसे उपसर्ग सहन करने में हमेशा समर्थ ( मजबूत) रहना ही चाहिए ।
श्रमण भगवान् महावीरकी यह बात उन्होंने विनय के साथ 'तहत्ति (तथेति ) कह कर स्वीकार की ॥ ११९ ॥ इसके बाद कामदेव श्रावकने हर्षित होकर यावत् श्रमण भगवान् महावीर से प्रश्न पूछे, और प्रश्न पूछकर उनका अर्थ ग्रहण किया, अर्थ ग्रहण करके जिधर से आया था उधर ही चला गया || १२०|| इसके नाद किसी समय श्रमण भगवान्
ધ્યાનનિષ્ઠ વિચરે છે. હું આ 1 દ્વાદશાંગ ગણિપિટક ખાર અગરૂપી આચાર્યની પેટી) ના ધારક શ્રમણુ નિગ્ર ચાએ તે એવા ઉપસ સહન કરવામા હમેશા સમ ( भन्न्भूत) रहेवु ४ लेभे " (११८)
"
શ્રમણુ ભગવાન મહાવીરની એ વાત તેણે વનયપૂર્વક तहत्ति ' ( तथेति ) કહીને સ્વીકારી (૧૧૯) પછી કામદેવ શ્રાવકે હર્ષિત થઈને યાવત શ્રમણ ભગવાન મહાવીરને પ્રશ્નના પૂછ્યા અને પ્રશ્નો પૂછીને એના બ ગ્રહણ કર્યો અ ગ્રહણુ કરીને ન્યાથી આવ્યા હતા ત્યા ચાયેા ગયા (૧૨૦) પછી કાઈ સમયે શ્રમણુ