________________
३९२
उपासकदशायरी क्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ॥१२॥ तए णं से कामदेवे समणोवासए पढम उवासगपडिम उवसंपजिताणं विहरइ ॥१२२॥ तए णं से कामदेवे समणोवासए बहहि जाव भावेत्ता वीस वासाइं समणोवासगपरियाग पाउणित्ता, एकारस उवासगपडिमाओ सम्म कारणं फासेत्ता मासियाए
सलेहणाए अप्पाण झुसित्ता, सद्धि भत्ताइ अगसणाए छेदेत्ता __ आलोइयपडिकते समाहिपत्तेकालमासे काल किच्चा सोहम्मे
महागीरोऽन्यदा कदाचिजम्पात प्रतिनिष्कामति, प्रतिनिष्क्रम्य पहिर्जनपदविहार विहरति ॥ १२१ ॥ तत सलु स कामदेव श्रमणोपासका प्रथमामुपासकप्रतिमा मुपसम्पद्य विहरति ।। १२२॥ तत खलु स कामदेवः श्रमणोपासको बहुभिर्यावद् भावयित्वा विंशतिं वणि श्रमणोपासकपर्याय पालयित्वा, एकादशोपासकमतिमा. सम्यक् कायेन स्पृष्ट्वा मासिक्या सलेखनयाऽऽत्मान जोपयित्वा, पष्टिं भक्तानि अनशनेन छिच्चा, भालोचितप्रतिक्रान्तः समाधिमाप्तः कालमासे काल कृत्वा सौधर्म महावीर चम्पासे बाहर पधारे । पधार कर देश देशमे विहार करने लगे ॥१२१।। कामदेव श्रावक, श्रावककी पहली पडिमा अगीकार करके विचरने लगा॥१२२॥ फिर कामदेव श्रावक बहुतसे शील, व्रत आदिसे
आत्माको भावित (सस्कार युक्त) करके बीस वर्ष तक श्रावक पर्याय पालकर,ग्यारहों प्रतिमाओंको भली भाति कायसे स्पर्श करके मासिकी (एक मासकी) सलेखनासे आत्माको जूपित (सेवित) करके, साठ भक्त (भोजन) अनशन द्वारा त्याग कर, आलोचनो प्रतिक्रमण करके, समाधिको प्राप्त होता हुआ काल समयमे काल करके सौधर्म कल्पमें,
ભગવાન મહાવીર ચ પાથી બહાર પધાર્યા અને દેશદેશ વિહાર કરવા લાગ્યા (૧૨) કામદેવ શ્રાવક પહેલી પડિયા અગીકાર કરીને વિચરવા લાગે (૧૨૨) પછી કામદેવ શ્રાવક ઘણુ શીલ, વ્રત અદિથી આત્માને ભાવિત (સસ્કારયુકત) કરીને વીસ વર્ષ સુધી શ્રાવક પર્યાય પાળી, અગીઆરે પડિમાઓને સારી રીતે કાયાથી સ્પર્શ કરી, માસિક (એક માસની) સલેખનાથી આત્માને શાષિત સિવિત) કરી, સાઠ ભકત ભેજન) અનશન દ્વારા ત્યાગ કરી, આલેચના પ્રતિક્રમણ કરી