________________
-
३९०
उपासकदवारको एव वुत्ते समाणे अभीए जाव विहरसि । एव वण्णगरहिया तिण्णि वि उवसग्गा तहेव पडिउच्चारेयवा जाव देवो पडिगओ। से नूण कामदेवा । अहे सम? ? हता अस्थि ॥१९७॥ अज्जो इ समणे भगवं महावीरे वहवे समणे निग्गंथे य निग्गंधीओ य आमंतेत्ता एव वयासी-जइ ताव अज्जो । समणोवासगा गिहिणो गिहमज्झावसंता दिवमाणुसतिरिक्खजोणिए उवसग्गे सम्म सहति जाव अहियासेंति, सका पुणाइ अज्जो । समणेहि निग्गंथेहिं दुवालसंग भो कामदेव ! यावत् जीविताद् व्यपरोप्यसे । ततस्त्व तेन देवेनैवमुक्तः सन् अभीतो यावद् विहरसि । एक वर्णरहितास्त्रयोऽप्युपसर्गास्तथैवोच्चारयितव्या यावत्-देवः प्रतिगत । स नून कामदेव ! अर्थ. समर्थः ? हन्त अस्ति ॥११७॥ हे आर्याः ! इति श्रमणो भगवान् महावीरो वहन् श्रमणान् निग्रंन्याश्च निग्रन्थी श्वाऽऽमन्ध्यैवमवादी-यदि तावदार्याः ! श्रमणोपासका गृहिणो गृहमभ्याऽऽवसन्ता दिव्यमानुष्यतर्यग्योनिकानुपसर्गान् सम्यक् सहन्ते यावदभ्यासते, शक्या:पुनरायाः । यावत् जीवनसे नष्ट हो जायगा।" तथ तुम देवके यों कहने पर भी निडर होकर यावत विचरते रहे। इसी प्रकार तीनों उपसर्ग वर्णन रहित समझ लेने चाहिए, यावत् देव लौट गया। क्यो कामदेव ! यह बात ठीक हैन " कामदेव-हा भगवान् । ठीक है॥ ११७॥ __'आयो !' इस प्रकार यहुतसे श्रमण निग्रन्थ और निग्रेथियोंको सबोधन करके भगवान् महावीर कहने लगे-"आर्यों ! घरमें रहने वाले गृहस्थ श्रावक दिव्य, मानुष और तिर्यच सबन्धी उपसगोंको सम्यक प्रकार सहन करते है यावत् ध्याननिष्ठ विचरते है। हे आर्य द्वादशाग કહેવા લાગે –“અરે કામદેવ ! યાવત્ જીવનને નષ્ટ કરી નાખીશ” ત્યારે તમે દેવના એવા કથન છતા પણ નિડર થઈ યાવત્ વિચારી રહ્યા એ પ્રમાણે ત્રણે ઉપસર્ગ વર્ણન રહિત સમજી લેવું પછી દેવ પાછો ચાલ્યા ગયે કેમ કામદેવ એ વાત मसर छन " भवे ४ा, “, पान ! परामर छ " (११७)
“ઓયે!” એ પ્રમાણે ઘણા શ્રમણ નિર્ગથ અને નિર્ચ થીઓને સંબોધન કરીને ભગવાન મહાવીર કહેવા લાગ્યા, “આર્ય! ઘરમાં રહેનારા ગૃહસ્થ શ્રાવક દિવ્ય, માનુષ અને તિર્યંચ સબધી ઉપસર્ગોને સમ્યફ કાર સહન કરે છે, થાત