________________
अ०-धर्म० टीका अ.२ मू०११६-१२४ भगवत्कृतकामदेवप्रशसावर्णनम् ३८९ .. मूलम्-तए ण समणे भगव महावीरे कामदेवस्स समणोवास यस्स तीसे य जाव धम्मकहा सम्मत्ता ॥११६॥ कामदेवा इ समणे भगव महावीरे कामदेवं समणोवासय एवं वयासी-से नूणं कामदेवा । तुम पुहरत्तावरत्त कालसमयंसि एगे देवे अंतिएपाउन्भूए । तए णं से देवे एग महं दिव पिसायरूव विउच्चइ,विउवित्ता आसुरत्ते४ एग मह नीलुप्पल जाव असि गहाय तुम एव वयासीहंभोकामदेवा। जाव जीवियाओ ववरोविज्जसि। त तुम तेण देवेणं
छाया-तत सलु श्रमणो भगवान महावीरः कामदेवस्य श्रमणोपासकस्य तस्या च यावद्धर्मकथा समस्ता ॥ ११६ ॥ शामदेव ! इति श्रमणो भगवान महावीरः कामदेव श्रमणोपासर मेवमवादील-अथ नून कामदेव । तव पूर्वरात्रापरत्रकालसमये एको देवोऽन्तिके प्रादुर्भूतः। ततः ग्वलु स देव एक महदिव्य पिशाचरूप विकुरुते, विकृत्य आशुरक्त. ४ एक महान्त नीलोत्पल-यावदसिं गृहीत्वा त्वामेवमवादी
१-इति इति सम्बोध्येत्यर्थः।।
टीकार्य-'तए ण समणे' इत्यादि । श्रमण भगवान् महावीरने कामदेवो उस पडी परिषदमें यावत् धर्मकथा सपूर्ण कही ॥ ११६ ॥
'हे कामदेव !' इस प्रकार सम्बोधन करके श्रमण भगवान् महावीर कामदेव श्रावकको कहने लगे “हे कामदेव ? पूर्वरात्रिके अपर (दूसरे) समयमें एक देवता तुम्हारे सामने प्रगट हुआ था। उस देवताने एक विशाल महान् दिव्य पिशाच के रूपकी विक्रिया की थी। विनिया करके क्रोधित होता हुआ एक रडी नील कमलके समान श्याम वर्णकी यावत् तलवार लेकर तुझे यों कहने लगा-" अरे कामदेव !
टीकार्य-'तए ण समणे' या श्रमय भगवान महावीरे अभवन में मोटर પરિષદમા યાવત્ ધર્મકથા પૂર્ણ કહી (૧૧૬) “ હે કામદેવ” એ પ્રમાણે સબોધન કરીને શ્રમણ ભગવાન મહાવીર કામદેવ શ્રવકને કહેવા લાગ્યા –“કામદેવ પૂર્વરાત્રિના બીજા સમયમાં એક દેવતા તમારી સામે પ્રકટ થયે હતું એ દેવતાએ એક વિશાળ મહાન દિવ્ય પિશાચના રૂપની વિક્રિયા કરી હતી વિક્રિયા કરીને ક્રોધિત થતા એક મેટી નીલ કમળ જેવી શ્યામવર્ણની યાવત્ તલવાર લઈને તમને એમ