________________
-
-
मासकदशामने छाया-ततः खलु स कामदेवः श्रमणोपासकोः 'निरुपसर्गम् ' इति कृत्वा मतिमा पारयति ॥११३॥ तस्मिन् काले तस्मिन समये समणो भगवान महावीरो यावत्-विहरति ॥ ११४ ॥ ततः खलु म कामदेव श्रमणोपासकोऽस्यों क्याया लब्धार्थः सन्-“एर खल्लु अमणो भगवान महावीरो यापद विहरति, तच्छेयः खल मम श्रमण भगवन्त महावीर पन्दिता नमस्थित्वा ततः प्रतिनिवृत्तस्य पोषध पारयितु"मिति कृत्वा एव सम्प्रेक्षते, सम्प्रेक्ष्य पौषधशालातः प्रतिनिष्क्रामति तिनिष्फम्यच चम्पा नगरी मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैत्र पूर्णभद्रश्चैत्यो यथा शहो यावत्पर्युपास्ते ॥ ११५ ॥
१-उपसर्गस्य-उपद्रवस्याऽभावो निरुपसर्गम्-'अव्यय' मिति सूत्रेणान्ययीभा वत्वानपुसकत्व, जातमिति शेपः।
२-तृतीयार्थे सप्तमी, तेन 'अनया कथये' त्यर्थः ॥
टीका~पोपमित्याहारपोषधमित्यर्थः शङ्का शङ्खनामा श्रावकः भ श १२ उ १ स यथा पौषधिकस्तथैवेत्यर्थः - ११३-११५ ॥
टीकार्थ-'तए ण से' इत्यादि तदनन्तर उस कामदेव श्रावकने उपसर्गरहित हो कर पडिमा पारी ॥ ११३ ॥ उस काल उस समय श्रमण भगवान महावीर (यावत्) विचरते है ॥ ११४ ॥ कामदेव. श्रावकने यह पात सुनकर सोचा “अच्छा होगा श्रमण भगवान महावीर जब विचरते हैं तो श्रमण भगवान महावीरको वन्दना नमस्कार करके वहासे वापस लौट कर आहार पोषधको पारूँ"ऐसा विचार कर वह पौपधशालासे निकला । निकलकर चम्पा नगरीके बीचों बीच होकर पूर्णभद्र चैत्यमें जाकर शख श्रावककीतरह यावत पयंपासनाकी॥११५।।
टीकाथ-'तए ण से'-त्या पछी अमहव श्राप सहित 4 न परिभा पारी (११३). એ કાળે એ સમયે શ્રમણ ભગવાન મહાવીર (યાવત) વિચરી રહ્યા છે (૧૧) કામદેવ શ્રાવકે એ વાત સાંભળીને વિચાર્યું “શ્રમણ ભગવાન મહાવીર જ્યારે વિચારી રહ્યા છે, તે શ્રમણ-ભગવાન મહાવીરને વદના-નમસ્કાર કરીને ત્યાંથી પાછા ફર્સ આહારપષધને પારૂ તે બહુ સારૂ ” એમ વિચારીને તે પિષધશાળાથી નીકળે અને ચ પાનગરીની વચ્ચે વચ્ચે થઈને પૂર્ણભદ્ર ચર્ચામાં જઈ શખ શ્રાવકની પેઠે તે ચાવત पर्युपासना री ( ११५)