________________
-
-
भ० धर्म० टीका अ० २२० ११३-११५ भगवद्वन्दनार्थकामदेवगमनवर्णनम् ३८७
मूलम्-तए णं से कामदेवे समणोवासए 'निरुवसग्ग' इइ कट्ट पडिम पारेइ ॥११३॥ तेण कालेणं तेण समएणं समणे भगवं महावीरे जाव विहरइ ॥११४॥ तए ण से कामदेवे समणोवासए इमीसे कहाए लद्धढे समाणे-'एव खलु समणे भगव महावीरे जाव विहरइ, त सेयं खलु मम समण भगवं महावीरं वदित्ता नमंसित्ता तओ पडिणियत्तस्स पोसह पारित्तए" त्ति कह एव सपेहेइ, सपेहित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता य चंपं नगरि मज्झ-मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए जहा सखो जाव पज्जुवासइ ॥११५॥ लब्धा ३, तद् दृष्टा खलु देवानुप्रियाः ! ऋद्धिर्यावदभिसमन्वागता, तत् क्षामयामि खलु देवानुमिया' !, क्षमन्ता मम देवानुमियाः ! क्षन्तुमर्हन्ति खलु देवानुमियाः । न भूय करणतया " इति कृत्वा पादपतितः पाञ्जलिपुट एतमथै भूयो भूप. क्षाम यति, क्षामयित्वा यामेव दिश (अधिकृत्य) प्रादुर्भूतस्तामेव दिश प्रतिगतः ॥११२॥ टीका छायागम्या ॥ ११२ ।।
______ __ _ इस बात पर मुझे विश्वास न हुआ ३ । मैं फौरनही घरा आया। अहो देवानुप्रिय । ऐसी ऋद्धि ६ तूने पाई वह ऋद्धि हे देवानुमिय ! देखी यावत् सामने आई। अत. देवानुप्रिय ! मै क्षमाकी प्रार्थना करता है, मुझे क्षमा कीजिए, देवानुभिय । आप क्षमा करनेके योग्य हैं, अब फिर कभी ऐसा काम नही किया जायगा।" इतना कहकर दोनों हाथ जोड पैरों पर गिर पड़ा और बारम्बार इस यातको खमाया। खमाकर-क्षमा कराकर-जिस दिशासे आया था उसी दिशामें चला गया ॥ ११२ ॥ અહીં આ અહે દેવાનુપ્રિય! આવી અદ્ધિ તમે પ્રાપ્ત કરી, એ ઋદ્ધિ, હે દેવાનુપ્રિય! મે જોઈ યાવત્ સામે આવી તેથી દેવાનુપ્રિય હ ક્ષમાની પ્રાર્થના કરૂ છુ, મને ક્ષમા કરે, દેવાનુપ્રિય ! તમે ક્ષમા કરવા ગ્ય છે હવે ફરીથી હું કદી આવું કામ નહિ કરૂ ” આટલું કહીને બે હાથ જોડી તે પગે પડશે અને વાર વાર એ માટે ખમાવવા લાગે ખમાવીને-ક્ષમા કરાવીને, જે દિશામાથી તે આવ્યા હતા તે દિશામાં ચાલે ગયે (૧૧૨)