________________
३६४
उपासकदशासूत्रे टीका-वर्णक-व्यास-स्वरूपप्रकारः । शीप-शिरः । 'गोकलिजे'-ति गवादेर्भक्षणसौकर्याय निर्मित वंशमय भाजन-गोलिञ्ज तस्य यस्सस्थान स्वरूप मर्थादधोमुखीकृतस्यतस्येति तद्वत्सस्थितमपस्थितम् । शाली'-ति-'भसेल्ल' इत्यय शब्दो देशीयः कणिश शूकार्थे, ततश्च शालिभसेल्लसदृशा इत्यस्य शालीना ये भसेल्ला! कणिश-का-मञ्जरीकिंशारवस्तत्सदृशा इत्यर्थः । कपिलतेजसापिङ्गवर्णकान्त्या । 'महे'-ति-महती चासावुष्टिका च महोष्टिका-विपुलमृदाजन 'माटा' इति मसिद्धा, तस्या कभल्ल कपाल तस्य सस्थानमाकारस्तद्वत्सस्थि तम् । 'मुगुसे' ति मुगुसानकुलस्तस्य पुच्छचन, फुग्ग फुग्गी-विकीर्णरोमाणी, विकृतमत एव वीभत्स, यद्वा विकत वीभत्स च दर्शन ययोस्ते । 'शीर्षे' ति शीर्ष-मस्तक तदेव घटीवद्गोलाऽऽकृतित्वात, तस्या विनिर्गते विनिष्क्रान्ते शीघटीविनिर्गते घटयाफारमस्तकमतिक्रम्याऽवस्थिते इत्यर्थः,अक्षिणी-नेत्रे,विक तेत्यादि प्राग्वत् । शूर्पकर्तरे-शूर्पखण्डे,विकृतेति विकृत वीभत्स च यथा स्यात्तथा ___टीकार्थ-'तए ण से देवे ' इत्यादि उस देवने एक महान पिशाचके रूपकी विक्रिया की। उस पिशाचमा ऐसा स्वरूप था-" गाय आदि पशुओके घास मेरलतासे खाये जानेके लिए जो गोकलिंज नामक एक बास आदिका पात्र ( वोइयाटोपला) बनाया जाता है, उसक समान उसका मस्तक था। शालिभसेल्ल अर्थात चावल आदिकी मजरीके शकके समान रूखे और मोटे भूरे रंगकी कातिसे देदीप्यमान उसक केश थे। उसका ललाट बड़े मिट्टीके माटेके कपाल जैसा लम्बा चौडा था। उसकी भौहे नौलेकी पूछके समान बिखरे हुए बालोसे विकृत
और बीभत्स (भयानक) दीख पडती थी । उसी आँखें शीर्षघटीमस्तकरूप गोल मटोल घटी (छोटा घडा) से बाहर निकली हुई (उची
टीकार्थ-'तए से देवे' या सवे से महान पिशायना ३५ना વિક્રિયા કરી એ પિશાચનું આવું સ્વરૂપ હત “ગાય આદિ પશુઓ સહેલાઈથી ઘાસ ખાઈ શકે તે માટે જે ગોકલિંજે નામને એક વાસને ટોપલે બનાવ આવે છે, તેના જેવડું તેનું મસ્તક હત શાલિભસેલ એટલે ચેખા આદિ મજરીને શકના જેવા સુકા અને મોટા ભૂરા ૨ગની કાતિથી દેરીવ્યમાન તેના કેશ હતા મેટા માટીના માટલાના કપાળ જેવુ લાબુ-પહેલુ તેનું લવાટ હતું તે ભમ્મરે નેળીયાની પૂછડીની પેઠે વિખરાયેલા વાળથી વિકૃત અને ભયાનક જેવામાં આવતી હતી તેની આખે શીર્ષઘટી–મસ્તકરૂપ ગોળ મટેળ ઘડી (નાનો ઘડે)માંથી બહાર નીકળેલી (ઉચી ઉઠી આવેલી) હેવાથી વિકૃત અને અત્યંત ખરાબ દેખાતી