________________
अगारधर्मसञ्जीवनी टीका अ. २ ० ९४ पिशाचरूपधारिदेववर्णनम् ३६३ चेव विगयवीभच्छदसणिज्जा, हलकुद्दालसठिया से हणुया, गल्लकडिल्ल च तस्स खड्डु फुट कविलं फरुस महल्लं, मुइंगाकारोवमे से खधे, पुरवरकवाडोवमे से वच्छे, कोट्टियासठाणसठिया दोवि तस्स वावा निसापाहाणसंठाणसठिया दोवि तस्स अग्गहत्था, निसालोढसठाणसठियाओ हत्थेसु अंगुलीओ, सिप्पिपुडगसठिया से नक्खा, णावियपसेवओ व उरंसि लवंति दोवि तस्स थणया, पोटं अयकोट्रओव्व वह, पाणकलदसरितासे नाही, सिकगसंठाणसंठिए से नेत्ते, किण्णपुडसंठाणसठिया दोवि तस्स वणसा, जमलकोट्रियासंठाणसंठिया दोवि तस्स ऊरू, अज्जुणगुच्छं व तस्स जाणूइ कुडिलकुडलिई विगयवीभच्छदंसणाइ, जंघाओ करकडीओ लोमेहि उवचियाओ, अहरीसठाणसंठिया दोवितस्स पाया,अहरोलोढसंठाणसठियाओ पाएसु अगुलीओ सिप्पिपुडसठिया से नक्खा ॥९४॥
फालसदृशास्तस्य दन्ताः, जिहा यथा सर्पवर्तरमेव विकृतवीभत्सदर्शनीया, हलकुदा लसस्थिता तस्य हनुका, गल्लकडिल्ल च तस्य गत स्फुट कपिल परुप महत, मृदगाकारोपमौ तस्य स्कन्धौ, पुरवरकपाटोपम तस्य वक्षः, कोष्ठिकासस्थानसस्थिती द्वावपि वाहू,निशापापाण सस्थानसस्थितौ द्वावपि तस्याग्रहस्तो, निशालोष्टसस्थानसस्थिता हस्तयोरगुल्य , शुक्तिपुटकसस्थितास्तस्य नखा , नापितप्रसेवकाविवो रसि लम्ते द्वावपि स्तनकौ, उदरमय कोष्ठकवद्वृत्त, पानकलन्दसदृशीतस्य नामि०, शिक्यकसस्थानसस्थिते तस्य नेत्रे, किण्वपुत्रसस्थानसम्थितौ द्वावपि तस्य पणौ, यमलकोष्ठिकासस्थानसस्थितौ द्वावपि तस्योरू, अर्जुनगुच्छमिव तस्य जानुनी कुटिलकुटिले विकृतवीभत्सदर्शने, जद्धे करकटी रोमभिरुपचिते, अधरीसस्थानसस्थिती द्वावपि तस्य पादौ, अधरीलोष्टसस्थानसस्थिताः पादेवगुल्या, । शक्तिपुटसस्थितास्तस्य नरखा ॥ ९४ ॥