________________
-
-
-
उपासकदशास्त्रे मूलम्-तए णं से देवे एगं महं पिसायरूव विउबइ । तस्सण देवस्स पिसायरूवस्स इमे एयारूवेवण्णावासेपण्णत्ते सीस सेगोकलिंजसठाणसठिय, सालिभसेल्लसरिसा से केसा कविलतेएण दिप्पमाणा, महल्लरट्रियाकभल्लसठाणसठिय निडाल, मुगुसपुछ व तस्स भुमगाओ फुग्गफुग्गाओ विगयवीभच्छदसणाओ, सीसघडिविणिग्गयाइ अच्छीणि विगयवीभच्छदसणाइ, कण्णा जह सुप्पकत्तर चेव विगयवीभच्छदसणिज्जा, उरभपुडसन्निभा से नासाझुसिरा, जमलचुल्लीसठाणसठिया दोवि तस्स नासापुडया, घोडयपुंछ व तस्स मसूई किवलकविलाई विगयवीभच्छदसणाइ, उट्ठा उस्स चेव लबा, फालसरिसा से दंता, जिब्भा जह सुप्पकत्तर
छाया -ततः खलु स देव एक महान्त पिशाचरूप विकुरुते, तस्य ग्वल देवम्य पिशाचरूपम्यायमेतद्रूपो वर्णकव्यास: प्रज्ञप्त -शीर्ष तस्य गोक लिञ्जसस्थानसस्थित, शालिमसेल्लसदृशास्तस्य केशा सपिलतेजसा दीप्यमाना, महोष्टिकाकभल्लसस्थानसस्थित ललाट, मुगुसपुच्छवत्तस्य भ्रवौ फुग्गफुग्गा विकृतवीभत्सदर्शनौ, शीर्पघटीपिनिर्गते अक्षिणि विकृतवीभत्सदर्शने, वाँ यथा शूर्पकर्तरे एव विकृतबीभत्स दर्शनीयो, उरभ्रपुटसन्निभा तस्य नासा शुपिरा, यमलचुल्लीसस्थानमस्थिते द्वे अपि तस्य नासापुटे, घोटकपुच्छचत्तस्य श्मश्रुणि कापलकपिलानि विकृतवीभत्सदर्शनानि, ओष्ठी उष्ट्रस्येव लम्बा, कामदेव यावत् ज्येष्ठ पुत्रसे मित्रोंसे और ज्ञातिसे पूछकर जहां पोषधः शाला धी चहा गया। वहाँ जाकर आनन्दकी तरह श्रमण भगवान महावीरके समीपकी धर्मप्रज्ञप्तिको स्वीकार कर विचरने लगा ॥ ९२ ! इसके बाद उस कामदेव श्रावकके पास पूर्वरात्रिके दूसरे समय (पिछली रात्रि में एक कपटी मिथ्यादृष्टि देव आया ॥ ९३ ॥ મિત્રને અને જ્ઞાતિને પૂછીને જ્યાં પિષધશાળા હતી ત્યા ગયે ત્યાં જઈને આન ની પિઠે શ્રમણ ભગવાન મહાવીરની સમીપની ધર્મપ્રજ્ઞપ્તિને સ્વીકાર કરી વિચારવા લાગે (૨) ત્યારબાદ એ કામદેવ શ્રાવકની પાસે પૂર્વ રાત્રિને બીજે સમયે (મધરાત્રે) એક કપટી મિથ્યાદિ દેવ આવ્યે (૯૩)