________________
अगरसञ्जीवनी टीका अ. १ ५८ 'अरिहतचेईय' शब्दार्थनिरूपणम् ३२३ वाचस्पत्यबृहदभिधान शब्दकल्पदुपमश्च । 'चित्याया इदमित्यर्थेऽण, ग्रामादिषु प्रसिद्धो क्षः, देवावासक्षः चिताचिह्न, जनसभा,यज्ञस्थान,जनविश्रामगृह विम्नश्च इति लवपुरीय(लाहोरके)पद्मचन्द्रकोपे। चिता स्तूपे यथा यत्र यूधा मणिमयाश्चे त्याश्चापि हिरण्मया , इति(२।३।१२), 'रक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेपु च' इति (६।३। ४०) च महाभारते । अश्वत्थक्षे यथा 'अनेकशाखश्चैत्यश्च निपपात महीतले' इति वाणोत्पातप्रकरणे हरिवशे। चतुप्पथस्थे वृक्षे यथा वेदिका त्यसश्रयाः' इति, आयतने यथा-'चैत्यमासादो न विनाशित' इति च वाल्मी कीये सुन्दरकाण्डे, 'वभज 'चैत्यप्रासादम्' इत्य यात्मरामायणेऽपि । परमात्मनि यथा-"अथास्य हृदय भिन्न, हृदयान्मनउत्थितम् । मनसश्चन्द्रमा जातो बुद्धि बुद्धगिराम्पति. ॥१॥ अहङ्कारस्ततो रुद्रश्चित्त चैत्यम्ततोऽभवत्" इति भागवते (३।२६)। इह प्रकरणे मतान्तरग्रन्थाना प्रमाणत्वेनोपन्यासस्यायमाशय:-यदि 'चैत्य' शब्दस्य प्रतिमार्थः सस्कृतग्रन्थेष्वभविष्यत्तदा तेपा धर्मग्रन्थेष्वप्युपालप्स्यत न चोपलभ्यते नापि च प्रवचनेषु कुहचनेति सर्वथा काल्पनिकोऽयमों यच्चै त्य प्रतिमेतीति ।
गामका प्रसिद्ध वृक्ष, व्यन्तर देवके निवासका वृक्ष, चिताका चिह्न, जन सभा, यज-स्थान, मनुष्योंके ठहरनेका स्थान (धर्म शाला सराय आदि ), पिम्न [ लाहौरका पद्मचन्द्र कोश]. चितास्तृप [महाभारत २।३।१२ तथा ६।३।४०] पीपलका वृक्ष [हरिवश बाणोत्पात ], आयतन तथा चौराहेका वृक्ष [ वाल्मीकीय तथा अध्यात्म रामायण सुन्दर काण्ड ], परमात्मा [भागवत ३ । २६ ।।
यही पर अन्य मतके ग्रन्थोंका प्रमाण देनेका तात्पर्य यह है किअगर चैत्य' शब्दका 'प्रतिमा' अर्थ सस्कृत ग्रन्थोमें होता तो उनके धर्मग्रन्थोंमें अवश्य मिलता किन्तु ऐसा उनमें कहीं नहीं मिलता और નિવાસનું વૃક્ષ, ચિતાનું ચિન્હ, જન–સભા, યજ્ઞસ્થાન, મનુષ્યએ શૂભવાનું
સ્થાન (ધર્મશાળા સરાઈ આદિ), બિમ્બ [ લાહેરને પચદ્ર કેશ, थिता स्तू५ [ महाभारत २-३-१२ तथा 2-3-४०], पायार्नु वृक्ष [ હરિવશ બાપાત ], આયતન તથા ચેકમાનું વૃક્ષ [ વાલ્મીકીય તથા मध्यात्म रामायय-सु४२ ], ५२भामा [मागपत ३-२६]
અહીં અન્ય મતના થેનું પ્રમાણ આપવાનું તાત્પર્ય એ છે કે જે બૌત્ય' ! શબ્દને “પ્રતિમા અર્થ સકૃત પ્રથામાં હેત તે તેના ધર્મગ્રમાથી અવશ્ય