________________
-
-
-
-
-
-
-
उपासकवारले पकरणम् । १। एव परलोकाऽऽशसामयोगः- देवो भूयास'-मित्यादिरूपा मिलापकरणम् ।। सम्मानादिलोमेन जीवीतस्य माणधारणस्याऽऽशसाप्रयोगाथिमिलापकरण-जीरिताऽऽशसामयोगः ।३। कर्यशक्षेत्रादिनिवासभयुक्तक्षुदा घुपततया सम्मानाधभावेन 'क्दाऽह म्रियेय' इत्यादिरूप मरणस्यामिलापकरण मरणाऽऽशसाप्रयोगः । ४ । कामौ शब्दरूपे भोगा-गन्धरसस्पर्शास्तत्राऽऽश सामयोगा-अभिलापकरण कामभोगाऽऽशसांप्रयोगा-रुचिरविषयस्पृहयालुते त्यर्थः ।५। अत्रेत्थ सडग्रहगाथा:" पचऽइयारा अम्सावि, ते विसेसेण वजए ।
तेसिं सरूवमेगेग,-मग्गे एत्थ निघज्नइ ॥१॥ 'रायाई होमु मचाह 'मिच्चाससणमाइमो ।
एव देवाइविसया, ऽऽससा बीओ पकित्तिओ ॥ २ ॥ तीओ सम्माणाइलोहा, जीवधारणकखण । कया मरिस्स' मिच्चाई, अहिलासो चउत्थओ ॥ ३ ॥ सहख्वाइविसया,ऽऽससा जा वयधारिणो ।
पचमो अइयारो सो, णेओ एत्थ जहागम ॥४॥" इति। न्तिकसलेखना जोषणा आराधनाके पाँच अतिचार जानने चाहिए किन्तु उनका आचरण न करना चाहिए। वे ये है-[१] इहलोकाश साप्रयोग, (२) परलोकाशसाप्रयोग, (३) जीविताशसाप्रयोग, (8) मरणाशसाप्रयोग, (५) कामभोगाशसाप्रयोग।
(१) इहलोकाशसामयोग-सधारा (अनशन) ग्रहण करनेके पश्चात् 'मरकर मै मनुष्यलोकमे चक्रवती होऊँ, राजा होऊँ, राजमत्री हा इत्यादि अभिलाषा करना।
(२) परलोकाशसाप्रयोग-'मृत्यु के बाद इन्द्र होऊँ, देवता हाऊ' इत्यादि परलोक सबन्धी अभिलाषा करना। જેષણ-આરાધનના પાચ અતિચાર જાણવા જોઈએ તે આ પ્રમાણે - (१) AAस-प्रयोग, (२) पास-प्रयोग, (3) वितशक्षा-प्रया, (४) भरणाय सा-प्रयोग, (५) मालागासा-प्रये
(૧) ઈહલોકાશ સા-પ્રયાગ––સ થાર (અનશન) પ્રહણ કર્યા પછી “માન છે મનુષ્યલોકમાં ચક્રવતી થઉં, રાજા થઉં, રાજમત્રો થઉં? ઈત્યાદિ અભિલાષા કરવા,
(२) ५ NAI-प्रयोग-भृत्यु पछी ४.२ 46. देवता 48' Uearts પરલેક સ બ ધી અભિલાષા કરવી