________________
.
.
...
भगारधर्मसञ्जीवनी टीका अ० १ ० ५७ सठेखनाविचारवर्णनम् एतच्छायाँ च.. -- - - - - "पश्चातीचारा अस्यापि, तान विशेषेण वर्जयेत् । तेषां स्वरूपमेकमग्रेज निरभ्यते ॥ १ ॥ " . .
राजादिर्भवेय. मृत्वाऽहम् ' इत्याशसनमादिमः । - - . - .. एव देवादिविपयाऽऽशसा द्वितीयः प्रकीर्तित ॥ २ ॥...
तृतीयः सम्मानादिलोभाजीवधारणकाङ्क्षणम्। }}', 'कदा मरिष्यामी'-त्याधमिलापश्चतुर्थकः ॥ ३ ॥ - गन्द-रूपादिविपयाऽऽशसा या ततधारिणः । - पञ्चमोऽतिचारः स ज्ञेयोऽत्र यथाऽऽगमम् ॥ ४ ॥” इति।
इति भूत्रार्थः ।। ५७॥ " - मूलम्-तए णं से आणदे गाहावई समणस्स भगवओमहावीरस्त अतिए पचाणुवइय सत्तसिक्खावइय दुवालसविह - सावयधम्म पडिवजइ, पडिवज्जिता समण भगव महावीर वंदइ नमसइ, वदित्ता नमसित्ता एव वयासी
(३) जीविताशसाप्रयोग-'मैं जीता रह जाऊँ मेरी प्रशसा होगी' इस प्रकार इच्छा करना। : - (४) मरणाशसाप्रयोग-कर्कश क्षेत्र आदिमें निवास द्वारा होनेवाले कष्टसे,भूख, आदिकी पीडासे पीडित होकर और सम्मान न होनेसे 'मैं कर मर जाऊँ' इत्यादि मरनेकी इच्छा करना।
(५) कामभोगाशसाप्रयोग-काम [शब्द और रूप] तथा भोग [गन्ध, रस, स्पर्श ] में अभिलाषा करना, अर्धात् मनगमते.विषयोंकी लालसा रखना। गाथाएँगतार्थ हैं । सग्रंह गाथाओंका अर्थ यही है ।।५७॥
(5) लक्तिशा प्रयोग तो रही 6, भारी प्रशसा 2' मेवा २७ ४२वी...
(ઈ મરણશસ-પગ-કર્કશ ક્ષેત્ર આદિમા નિવાસ દ્વારા થંનારા કષ્ટથી, ભૂખ દિની પીડથી પીડિત થવાથી અને સમાન ન થવાથી હું હવે કયારે મરી જઉ” એ પ્રમાણે કરવાની ઈચ્છા કરવી
(In सा-अयोज-4 (298 भने ३५) तया जाध, रस, સ્પર્શની અભિલાષા કરવી, અર્થાત મનગમતવિષયેની લાલસા -રાખવી - સંગ્રહ यामेाना अर्थ छ (७) । "