________________
अंगारधर्मसञ्जीवनी टीका अ १ सू० ५७ सलेखनातिचारवर्णनम् ३०९
[सग्रहगाथाः] 'ण भोयणीयपि मए पयेय, हवे जहेसो समणोवि तुट्टो' । इईव कालप्पडिजावण ज, सो एत्थ कालाइकमो पगीओ ॥४॥ अन्नाइय सम्वमिण परस्स, न मामईणं ति अदाणभावा । सकारसद्धाइविहाणपुव्व, ज भासण सो कहिओ चउत्थो ॥५॥ इमेण दिन्न किमह न तारिसो, इच्चेवमीसायरर्ण तहेव । पयाणकावण्णविही य ज वा, कोवेण दाण चमओ तहतो॥६॥"इति ।
छाया. न भोजनीयमपि मया प्रदेय भवेद् यथैव श्रमणोऽपि तुष्टः । इतीव कालपतियापन यत्, सोऽत्र कालातिक्रमः प्रगीतः ॥४॥ अन्नादिक सर्वमिद परस्य, न मामकीनमित्यदानभावात् ॥ सत्कारश्रद्धादिविधानपूर्व, यद् भापण स कथितश्चतुर्थः ।।५।। अनेन दत्त किमह न तादृशः १, इत्येवमीया॑चरण तथैव । प्रदानकार्पण्यविधिश्च यद्वा, कोपेन दान च मतस्तथाऽन्तः ६"इति ।
इति सूत्रार्थः ॥५६॥ मूलम्-तयाणतर च ण अपच्छिममारणतियसंलेहणाझूसणाराहणाए पंचअहियारा जाणियबा न समायरियवा, तजहाइहलोगासलप्पओगे, परलोगाससप्पओगे, जीवियाससप्पओगे, मरणाससप्पओगे, कामभोगाससप्पओगे । १३ ॥ ५७ ॥ छाया-तदनन्तर च खल अपश्चिममारणान्तिकसलेखनाजोपणाऽऽराधनायाः पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-इहलोकाशसाप्रयोगः, परलोकाशसाप्रयोगः, जीवीताशसामयोगः, मरणाशसामयोगः, कामभोगाशसामयोग ॥१३॥५७॥
टीका- 'इहे'-ति-सस्तारग्रहणोत्तरम्-इहलोके मनुष्यलोके आशसाम- योगः 'मृत्वा चक्रवर्ती वा राजा वा तन्मन्त्री वा भूयास '-मित्यादिरूपाभिला
यहाँ • यथा' पद अभ्यागत हीन दीन आदिका भी उपलक्षण है। शास्त्रोंमे सर्वत्र ऐसाही देखा जाता है । गाथाओंका अर्थ यही है ॥५६॥ टीकार्थ-' तयाणतर चे'-त्यादि इसके अनन्तर अपश्चिममारणा
અહીં “યથા, પદ અભ્યાગત દીન હીન આદિનું પણ ઉપલક્ષણ છે. શાઓમાં સર્વત્ર એમજ જોવામાં આવે છે (૫૬)
टीकार्थ-'तयाणर थे'-त्या त्या२ पछी अपश्चिम-भाराति:-सपना