________________
___उपासकवासले पदि सर्वथा न दधाहदत प्रतिषेधेहसे वा परियेत तदा तु मास्व, यदुक्तम्"ण देह वारेह य दिज्जमाण, तहेव दिने परितप्पए य । .
इयेरिसोजो किवणस्स भावो, भगो वये पारसगे इहेसो॥१॥" इति छाया-"न ददाति वारयति च दीयमानम् , तथैव दत्ते परितप्यते च ।
इत्येतादृशो यः कृपणस्य भावः, महोः व्रते द्वादशके एहेपः॥१॥"इति। 'यथा'-पद चात्राभ्यागतादीनामप्युपलक्षण, तथैव शास्त्रादिषु सवेत्रोपरम्भात् । अत्रेत्य सङ्ग्रहगाथा:--
"अस्सवि पचइयारा, सचित्तनिक्खेवणाविराणाइ । एव कालाइकम परववएसा य मच्छरिय ॥१॥ धन्नाइसु सचित्तेसु, मचित्तपरिमेलण । एयस्स विवरीय वा, पढमो परिकित्तिओ ॥ २ ॥ अचित्तस्स सचित्तण, पिहाण बुकमोवि वा ।
भोयणाइपयत्थेसु, जो सो बीओ उदाहिओ ॥ ३ ॥ एतच्छाया च" अस्यापि पश्चातीचारा', सचित्तनिक्षेपणापिधानादि ।
एव कालातिक्रम,-परव्यपदेशौ च मात्सर्यम् ॥१॥ धान्यादिषु सवित्तषु, अचित्तपरिमेलनम् । एतस्य विपरीत चा, प्रथम परिकीर्तित ॥२॥ अचित्तस्य सचित्तेन, पिधान व्युत्क्रमोऽपिवा ।
भोजनादिपदाथेषु, य. स द्वितीय उदाहत ॥ ३ ॥ - दान देनेका सद्भाव पाया जाता है। अत. इनके होने पर भी व्रत भग नहीं
होता। यदि आहारादि देवे ही नहीं, या देते हुए कोरोके, अथवा देकर पश्चात्ताप करे तो व्रतभग समझना चाहिए। कहा भी है
" स्वय न देवे, देते हुए दूसरेको निषेध करे, अथवा देकर पश्चात्ताप करे, ऐसा जो कृपणका भाव होता है उससे यह बाररवा व्रत खण्डित होता है ॥" સદ્દભાવ માલુમ પડે છે તેથી એ હોવા છતા વ્રતભગ થતું નથી જે દાન આપે નહિ અને આપનારને રેકે, અથવા આપીને પશ્ચાત્તાપ કરે તે વ્રતભ ગ સમજવા
પિતે ન દે, બીજે આપે તેને નિષેધ કરે, અથવા આપીને પશ્ચાત્તાપ કર, જે પણ ભાવ થાય છે તેથી આ બારમા વ્રતનો ભાગ થાય છે”
એ