________________
'मगारधर्मसञ्जीवनी टीका अ १ सू० ५७ सलेखनातिचारवर्णनम्
३०९
[ सग्रहगायाः ]
'ण भोवणीयपि मए पयेय, हवे जहेसो समणोवि तुट्टो' । ईव कालप्पडिजावण ज, सो एत्थ कालाइकमी पगीओ ||४| अन्नाय सव्वणि परस्स, न मामईणं ति अदाणभावा । सकार सद्धाइ विहाणपुव्व, ज भासण सो कहिओ चउत्थो || ५ ॥ इमेण दिन किमह न तारिसो, इश्च्चैवमीसायरण तहेव । पाणकावण्णविही य ज वा, कोवेण दाण च मओ तहतो ॥६॥ इति ।
-
छाया.
न भोजनीयमपि मया प्रदेय भवेद यथैव श्रमणोऽपि तुष्टः । इतीव कालमतियापन यत्, सोऽत्र कालातिक्रमः प्रगीतः ॥ ४ ॥ अनादिक सर्वमिद परस्य न मामकीनमित्यदानभावात् ॥ सत्कारश्रद्धादिविधानपूर्व, यद् भाषण स कथितचतुर्थ ||५|| अनेन दत्त किमह न तादृश. १, इत्येवमर्थ्याचरण तथैव । प्रदानकार्पण्यविधि यद्वा, कोपेन दान च मतस्तथाऽन्त. ६ " इति । इति सूत्रार्थ ||२६||
मूलम् - तयाणतर चणं अपच्छिममारणतियसंलेहणाझसणाराहणार पंचअहियारा जाणियद्वा न समायरियधा, तंजहाइहलोगास सप्पओगे, परलोगास सप्पओगे, जीवियासंसप्पओगे, मरणास सप्पओगे, कामभोगाससप्पओगे । १३ ॥ ५७ ॥
छाया - तदनन्तर च ग्वलु अपश्चिममारणान्तिकसले खनाजोपणाऽऽरावनायाः पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा - इहलोकाशसाप्रयोगः, परलोकाशसामयेोग, जीवीताशसाप्रयोगः, मरणाशसाप्रयोगः, कामभोगाशसामयोग ॥१३॥५७॥
टीका — 'इहे' -ति- सस्तारग्रहणोत्तरम् - इहलोके मनुष्यलोके आशसामयोग' 'मृत्वा चक्रवर्ती वा राजा वा तन्मन्त्री वा भूयास ' - मित्यादिरूपाभिलायहाँ 'यथा' पद अभ्यागत हीन दीन आदिका भी उपलक्षण है । शास्त्रों में सर्वत्र ऐसाही देखा जाता है । गाथाओंका अर्थ यही है ॥५६॥ टीकार्थ- ' तयाणतर चे 'त्यादि इसके अनन्तर अपश्चिममारणाઅહીં થયા, પદે અભ્યાગત દીન ન આદિનુ પણ ઉપલક્ષણ છે. શાઓમા સત્ર એમજ જોવામા આવે છે (૫૬)
टीकार्थ- ' तयार चे 'त्याहि त्यार पछी अपश्चिम-भारयाति-स भेवना