________________
अगारसञ्जीवनी टीका अ १ मू. ४६ सत्यव्रताविचारवर्णनम्
२६९ [सग्रहगायाः] अहभारेवि य वाहग, सत्ति अणवेक्ख भारसठवणं । अइयारो, तन्भिन्नो णिरुवाए अणइयारो य ॥ ११ ॥ एव पचमभेए, छुहापिवासाउलस्स णीहेउ । उववासणमइयारो, हरए रोगाहसु अणइयारो ॥ १२ ॥ कोहाऽऽवेसा कस्मवि, वधोड जाउ णेव करणिज्ज । बधाईणं विसए, केसिंचि मय तु एमेव ॥ १३ ॥ छाया-अतिभारेऽपि च वाहकशक्तिमनपेक्ष्य भारसस्थापनम् ॥
अतिचारः, तद्भिन्नो निरुपायेऽनतिचारश्च ॥१२॥ एव पञ्चमभेए क्षुधा-पिपामाकुलस्य निहेतु ।। उपवासनमतिचारों भवति रोगादिष्वनतिचार. ॥१२॥ कोधाऽऽवेशाकस्यापि बन्धादि जातु नैव करणीयम् । बन्धादिना विषये, केपाञ्चिन्मत तु एवमेव ॥१३॥" इति ।
इति सूत्रार्थः ॥४॥ मुल्म तयाणंतर च णं थूलगस्स मुसावायवेरमणस्स पंच अइयाराजाणियवान समायरियव्वा,तजहा-सहसा अब्भक्खाणे, रहसा अभक्खाणे, सदारमतभेए, मोसोवएसे कूडलेहकरणे॥४६॥
छाया-तदनन्तर च खलु स्थलकस्य मृपावादविरमणस्य पञ्चातीचारा ज्ञातव्या न समाचरिव्या , तद्यथा-सहसाऽभ्याख्यान, रहोऽभ्यारयान, स्वदारमन्त्रमेदः, मृपोपदेशः, कृटलेग्वकरणम् ॥ ४६ ॥
टीका-'महसे' ति-सहसा विचारमकृत्वैवाऽऽवेशवशाज्झटिति, अभ्याख्यान=कम्यचिदुपरि मियादोपाऽऽरोपण सहसाभ्याख्यानम् 'त्व चौरोऽसि,
टीकार्थ-तयाणतर चेत्यादि इसके अनन्तर स्थूलमृपावादविरमण व्रतके पांच अतिचार जानना चाहिए किन्तु आचरण नहीं करना चाहिए। वे इस प्रकार हैं-(१) सहसाऽभ्याख्यान, (२) रहोऽभ्याख्यान, (३) स्वदारमन्त्रभेद, (४) मृपोपदेश, (५) कूटलेखकरण ।
विचार किये बिना ही आवेशमें आकर अट किसी पर मिथ्या आरोप टीमार्थ-तयाणतर चेत्यादि त्या२पछी भ्यूसमृषापाविरभए प्रतना पाय मतियार જાણવા જોઈએ, પણ આચરવા જોઈએ નહિ, તે આ પ્રમાણે – (૧) સહસાભ્યાખ્યાન, (२) २ाक्याभ्यान, -4हार-भसे,-(४) भृवापस, (५) दूटवेम४२९५
વિચાર કર્યા વિના જ આવેશમાં આવી જઈને ઝટપટ કાઈની ઉપર મિથ્યા