________________
उपासकदशास्त्र [सग्रहगायाः] पढमो दासाईण, घीओ णेमो तहा पसूण, च । एसो पुणोवि दुविरो, अट्टाणप्पमेएण ॥४॥ अट्ठोचि दुप्पगारो, सावेरखो वह किंच हिरवेक्खो । सावेक्खो मिउलेटिं, यधो रस्सिप्पभिहहिं भणिओ ॥ ५॥ अग्गिप्पभिईओ जो, भवि सजाय सुहच्रेजो । पडिऊलायरियाण, सिसुदासीदासचोरगाईणं ॥६॥ णिहयताए माणुस, पसुबधो पत्ध होड णिरवेरखो । अइयारस्वताप, सो सहिं चयणिजो ॥ ७ ॥ जयधण वहाइस्सरूवविहिणो सय मुणेयव्वा । णीदीसह जद भेओ, तहा उ अग्गे विसेसस्वेण ॥ ८॥ जिरवेस्खाए तालण, मइयारो णिद्दयत्तणेण वहे । एयव्विधरीओ पुण, सत्ये चुत्तो अणइयारो ॥९॥ णियताए कण्णा, ईण छेओ तहत्थि अइयारो । छविछेवि वणाइ,-फोडणेमेव अणहयारो ॥१०॥
छाया प्रथमो दासादीना, द्वितीयो ज्ञेयस्तथा पशूना च । एप पुनरपि द्विविध., अर्थानर्थप्रभेदेन ॥४॥ अर्थोऽपि विविध , सापेक्षो भवति किञ्च निरपेक्ष । सापेक्षो मृदुलैबन्धी रश्मिप्रभृतिभिर्भणितः ॥६॥ अग्निप्रभृतितो यो भयेऽपि सजायते सुखच्छेद्यः । प्रतिकूलाचरिताना, शिशुदासीदासचोरकादीनाम् ॥६॥ निर्दयतया मानुपपशुपन्धोत्र भवति निरपेक्ष । अतिचाररूपतया, एप श्राद्धेस्त्याज्य ॥७॥ यथाबन्धन वधादिस्वरूपविधय. स्वय ज्ञातव्या. । निर्दिश्यते यथा भेदस्तथा त्वग्रे विशेषरूपेण ॥८॥ निरपेक्षतया ताडन-मतिचारो निर्दयत्वेन चधे । एतद्विपरीत पुन. शास्त्रे उक्तोऽनतिचार , ॥९॥ निर्दयतया वर्णादीना छेदस्तथाऽस्त्यतीचारः । छविच्छेदेऽपि प्रणादिस्फोटनमेवमनविचार ॥१०॥