________________
अगारसञ्जीवनी टीका अ० १ ० २९-३५ आनन्दोपभोगपग्भिोगव्रतम् २५५ अवसेसं विलेवणविहि पञ्चक्खामि३ ॥२९॥ तयाणतर च णं पुप्फविहिपरिमाण करेइ । नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेणं वा, अवसेस पुप्फविहि पञ्चक्खामि३ ॥३०॥ तयाणंतर च णं आभरणविहिमाणं करेइ । नन्नत्थ मट्टकण्णेज्जएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चक्खामि३ ॥३१॥ तयाणंतर च णं धूवणविहिपरिमाण करेइ । नन्नत्थ अनुरुतुरुक्कधूवमाइएहिं, अवसेस धूवणविहिं पञ्चक्खामि३ ॥३२॥ तयाणतर चण भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ नन्नत्थ एगाए कट्रपेजाए, अवसेस पेजविहिं पजक्खामि ॥३३॥ तयाणतर चणंभक्खविहिपरिमाणं करेड। नन्नत्थ एगेहि घयपुण्णेहि खडखज्जएहि वाअवसेस भक्खविहिं पच्चस्वामि३ ॥३४॥ तयाणतर चणं ओयणविहिपरिमाण करेइ । नन्नत्थ कलमसालिओयणेण, अवसेसंओ
अवशेष रिलेपनविपि प्रत्याख्यामि ॥२९॥ तदनन्तर च खलु पुष्पविपिपरिमाण
रोति । नान्यत्रैकस्माच्छुद्रपद्मात्मालतीकुसुमदान्नो वा, अवशेष पुप्पविधि प्रत्यारयामि३ ॥३०॥ तदनन्तर च खलु आभरणविधिपरिमाण करोति । नान्यत्र मृष्टकार्णयकेभ्यो नाममुद्रायाश्च अवशेपमाभरणविपि प्रत्याख्यामि ॥३१॥ तदनन्तर च ग्वलु पनविधिपरिमाण करोति । नान्यत्रागुरुतुरुकधुपादिकेभ्य , अवशेष धूपनविधि प्रत्याख्यामि३ ॥३२॥ तदनन्तर च खलु भोजनविधिपरिमाण कुर्वन् पेयविधिपरिमाण करोति । नान्यत्रैश्स्याः , काष्ठपेयाया , अवशेष पेयविधि प्रत्याख्यामि३ ॥३३।। तदनन्तर च खलु भक्ष्यविधिपरिमाण फरोति । नान्यत्रैकेभ्यः घृतपूर्णेभ्य खण्डखायेभ्योवा, अवशेष भक्ष्यविधि प्रत्याख्यामि ॥३४॥ तदनन्तर च खलु ओदनविधिपरिमाण करोति । नान्यत्र कलमशाल्योदनात्, अवशेषमोदनविधि प्रत्यारत्यामि३ ॥३५॥ तदनन्तर च खलु सूपविधिपरिमाण करोति । नान्यत्र