________________
२५४
उपामकशास्त्रे दंतवणविहिंपच्चरखामि॥२३॥तयाणतरंचणफलविहिपरिमाणं करेडानन्नत्थ एगेणं खीरामलएण,अवसेसं फलविहिंपच्चरखामि३ ॥ २४ ॥ तयाणतरं च णं अभगणविहिपरिमाण करेड । नन्नत्थ सयपाग-सहस्सपागेहि तेल्लेहि,अवसेसं अब्भगणविहिं पञ्चम्खामि३ ॥२५॥ तयाणंत्तर च णं उबविहिपरिमाण करेड । नन्नत्थ एगेण सुरहिणा गंधट्टएण, अवसेसं उबणविहिं पञ्चस्खामि३ ॥२६॥ तयाणंतर च णं मजणविहिंपरिमाण करेड । नन्नत्थ अहिं उहिएहि उदगस्स घडएहि, अवसेस मज्जणविहिं पच्चक्खामि३ ॥२७॥ तयाणंतर च णं वत्थविहिपरिमाणं करेड । नन्नत्थ एगण खोमजयलेण, अवसेस वविहि पञ्चक्खामि ॥२८॥ तयाणतर चण विलेवणविहिपरिमाण करेइ । नन्नत्थ अगुरुकुकुमचदणमाइएाह,
छाया-तदनन्तर च खलु उपभोगपरिभोगविधि प्रत्यारयन् आद्रनयानका विधिपरिमाण करोति । नान्यन एक्स्या गन्धकापाग्या,, अवशेष सत्रमाद्रनपान काविधि प्रत्याख्यामि ॥ २२ ॥ तदनन्तर च खल्लु दन्तधावनविधिपरिमाण करोति । ना यस्माद् आईयष्टिमधो., अवशेष दन्तधावनविधि प्रत्यारयामि २ ॥२३॥ तदनन्तर च खलु फलविधिपरिमाण करोति । नान्यत्रैकस्मारक्षीरामलाद, अवशेष फलविधि पत्यारयामि३ ॥२४॥ तदन्तर च खलु अभ्यञ्जनविधिपरिमा करोति । नान्यत्र शतपाक सहस्रपाकेभ्यस्तैलेभ्य. अवशपमभ्यञ्जनाकार प्रत्याख्यामि३ ॥२५॥ तदन्तर च खलु उद्वर्तनविधिपरिमाण रोति । नान्यत्र कस्मात्सुरभेगन्धाहकाद, अवशेषमुद्वर्तनविधि प्रत्याख्यामि ॥२६।। तदनन्तर च खलु मज्जनविधिपरिमाण करोति । नान्यत्राष्टाभ्य उष्टिकेभ्य उदकस्य घटेभ्य , अवशेप मजनविधि प्रत्याख्यामि३ ॥२७॥ तदनन्तर च खलु क्स्त्रविधिपरिमाण करोति । नान्यत्रैकस्मात् भोमयुगलाद् , अवशेष वस्त्रविधि प्रत्याख्यामि३ ॥२८॥ तदनन्तर च सलु विलेपनविधिपरिमाण करोति । नान्यनागुरु कुङ्कुमचन्दनादिभ्य ,