________________
२५४
उपासकशास्त्रे
दंतवणविहिंपच्चक्खामि३ ॥२३॥ तयाणतर च णफलविहिपरिमार्ण करे | नन्नत्थ एगेणं खीरामलएण, अवसेसं फलविहि पच्चखामि३ ॥ २४ ॥ तयाणतरं च णं अभंगणविहिपरिमाणं करेड । नन्नत्थ सयपाग-सहस्स पागेहिं तेले हि, अवसेसं अभगणविहिंपच्चखामि३ ॥२५॥ तयानंतर च णं उष्णविहिपरिमाण करेs | नन्नत्थ एगेणं सुरहिणा गंधट्टएण, अवसेसं उट्टणविहिं पञ्चखामि ॥२६॥ तयाणतरच पण मज्जणविहिपरिमाण करेइ । नन्नत्य अहिं उहिए हिं उदगस्स घडएहि, अवसेस जणविहिंपच्चक्खामि ॥२७॥ तयानंतर च णं वत्थविहिपरिमाण करेड । नन्नत्थ एगेण खोमजुयलेणं, अवसेस वत्थविहि पच्चक्खामि ॥२८॥ तयाणतर चण विलेवणविहिपरिमाण करेइ । नन्नत्थ अगुरुकुकुमचंद्रणमाइ एहि,
"
छाया - तदनन्तर च खलु उपभोगपरिभोगविधि प्रत्यारयन् आनयनिका विधिपरिमाण करोति । नान्यन एक्स्या गन्धकापाम्या,, अवशेष सर्वमानयनि काविधिं प्रत्याख्यामि३ ।। २२ ।। तदनन्तर च खलु दन्तधावन विधिपरिमाण करोति । नान्यनैक्स्माद् आर्द्रयष्टिमधो', अवशेष दन्तधावनविधि प्रत्याख्यामि ३ ||२३|| तदनन्तर च खलु फलविधिपरिमाण करोति । नान्यत्रैकस्मात्क्षी रामलाद, अवशेष फलविधिं प्रत्याख्यामि३ ||२४|| तदन्तर च स अभ्यञ्जनविधिपरिमाण करोति । नान्यन शतपाक सहस्रपाकेभ्यस्तै लेभ्य मत्याख्यामि ३ ||२५|| तदन्तर च खलु उद्वर्त्तनविधिपरिमाण रोति । नान्यत्रै कस्मात्सुरभेन्धाहकाद्, अवशेषमुद्वर्त्तनविधि प्रत्याख्यामि३ ॥२६॥ तदनन्तर च खलु मज्जनविधिपरिमाण करोति । नान्यनाष्टाभ्य उष्टिकेभ्य उदकस्य घटे, अवशेष मज्जनविधिं प्रत्याख्यामिरे ॥२७॥ तदनन्तर च खलु क्त्रविधिपरिमाण करोति । नान्यत्रैकस्मात् श्रीमयुगलाद्, अवशेष विधिं प्रत्याख्यामि ||२८|| तदनन्तर चलविलेपनविधिपरिमाण करोति । नान्यनागुरु कुङ्कुमचन्दनादिभ्य
अवशमभ्यञ्जन