________________
उपासकदशास्त्रे
धओत्तरीओ परिहाणवस्थ, तहेव मुरोगदस वसाणो । बहु सदोर मुहवत्तिमासे, पमट्टभूसधरियासणट्टो ॥ १० ॥ सणमुकरणो रमा तयाणि, ममण वा जिणमेव वदिऊण | हरियावहियाविाणजुत्तो, समणाणाअ घरे य काउसग ||११||
२३०
धृतोत्तरीयः परिधानत्र, तथैव मुकेन्दश प्रसान |
वा सदरा मुग्ववत्रीमास्ये, प्रमृष्टभूसम्तृतासनस्थः ॥ १० ॥ सनमस्करणो रसात्तदानी श्रमण वा जिनमे नन्दित्वा । ऐर्यापथिकी विधानयुक्तः श्रमणानया चरेच कायोत्सर्गम् ॥ ११ ॥ एतद्व्रताचरण विधिर्यथा
श्रमणोपाये, पोपधशालायामुयाने स्वपरगृहे वा अर्थाद् यत्र निर्व्यापा रता चित्तस्थिरता च सर्वथा स्यादेतादृशे विविक्त स्थले यत्र कायि-उत्तरीय मुक्तक दश परिधानवास वसानः प्रमार्जन्या प्रमृष्टाया भूमावास्तआसने समुपविष्ट समतिलेखन सदोरकमुखवत्रिका मुखे वदध्वा नमस्कारमन्नमुच्चार्य श्रमगसर त तद्सत्वे श्री वर्द्धमानस्वामिन पन्दित्वा सामायिकार्थ तत्सकाशादाज्ञामादाय श्रावक
१ श्रमणोपाश्रये - " समणीस्सए " इति भगवती ८ उ ५ । इस व्रत आचारणकी विधि इस प्रकार है
मुनिके समीप, पौपधशालामे, उद्यानमे या स्व परके गृहमें अर्थात् जहाँ मनमें सकल्प विकल्प न उठें और चित्त स्थिर रहे, ऐसे किसी भी एकान्त स्थानमे मुक्तैकदश होकर अर्थात् धोतीकी एक लॉग खुली रख कर उत्तरासण ( दुपट्टा) ओढकर पूँजणीसे पूँजी हुई भूमिमें बिछे हुए आसन पर बैठ कर, पडिलेहण करके डोरासहित मुखवस्त्रिका मुख पर बाँध कर, 'णमोक्कार' मत्र वोल कर यदि साधुजी हो तो उन्हें वन्दना करके, और यदि न हो तो श्री वर्धमान स्वामीको वन्दना करके उनसे सामायिकको आज्ञा लेकर श्रावक, क्रमसे ऐर्यापथिक कायोत्सर्ग
વ્રતના આચરણની વિધિ આ પ્રમાણે છે
સુતિની સમીપે, પૌષધશાળામાં, ઉદ્યાનમાં ચા પારકા કે પાતાના ઘરમા અર્થાત્ જયા મનમાં સકલ્પ-વિકલ્પ ન ઉઠે અને ચિત્ત સ્થિર રહે એવા કેાઇ પશુ એકાન્ત સ્થાનમા મુકીકદશ થઇને અર્થાત્ ધાતીયાની પાટલી છૂટી કરીને ઉત્તરાસણુ (પ્રેસ) ઓઢીને પૂજણીથી પૂજેલી ભૂમિમાં બિછાવેલા આસન परभीने, પડિલેહણ કરીને, દેારાસતિ મુખવસ્ત્રિકા મુખ પર याधीने, 'शुभार भत्र ખોનીને જે સાધુજી હૈાય તે તેમને વદના કરીને અને ન હોય તે શ્રી વધ માન સ્વામીને વદના કરીને અને તેમની પાસેથી સામાયિકની આજ્ઞા લઈને શ્રાવક,