________________
अगारधर्मसजीवनी टीका सू० ११ धर्म० उपभोग परि० २३१ तओ पढिय 'लोगस्म,' पाढ सडो समाहिओ। समणस्स मुहा विन्न सावगस्स मुहावि वा ॥ १२ ।। तयभावे सय वावि, पसन्नप्पा वियक्वणो । 'करेमि भते' इच्चस्स, पाढ किच्चा जिइदिओ ॥ १३ ॥ दोहिं करणओ तीहिं जोएहिं च जहिन्छिय । गिहिज्जा ममणोवासी, वय सामाहय सया ॥ १४ ॥ 'निमोत्यु णे'-ति तप्पच्छा, दुवार पपढे सुही। समण बद्धमाण वा, वदिऊण तहा पुणो ॥ १५ ॥ तत पठित्वा 'लोकस्य'-पाठ -श्राद्धः समाहितः । अमणस्य मुखाविज्ञश्रावकस्य मुसादपि वा ॥ १२॥ तदभावे स्वय वाऽपि, प्रसन्नात्मा विचक्षणः। 'फरेमि' भते' इत्यस्य, पाठ कृत्वा जितेन्द्रिय ॥१३॥ द्वाभ्या करणाभ्यां निभियोगैश्च यथेच्छितम् । गृहीयाच्छमणोपासी, त सामायिक सदा ॥ १४ ॥ 'नमोत्यु ण-इति तत्पश्चाहिवार प्रपठेत्सुधी. ।
श्रमण वर्द्धमान वा, वन्दित्वा तथा पुनः ॥ १५ ॥ क्रमेणैर्यापथिक्याः कायोत्सर्गपालयेत्ततो लोगस्स' इति पठित्वाश्रमणमुखाद् विज्ञ स्य श्रमणोपासनस्य मुग्यात्स्वयमपि वा 'फरेमि भते' पाठेन द्वाभ्या करणाभ्या त्रिभियोगैश्च यथेच्छमेक्वयादिक्रमेण सामायिक गृह्णीयात्, तदनु द्विः 'नमोत्यु ण' पठेत, पुनः श्रमण श्रीवर्द्धमानस्वामिन चा वन्दित्वाऽधस्तनोक्तविधिना पञ्च पालन करे । इसके पश्चात् 'लोगस्स' का पाठ करे । फिर माधुजीसे या विद्वान् श्रावकसे अथवा अपने ही मुखसे 'करेमि भते, के पाठ द्वारा दो करण तीन योगोसे इच्छानुसार एक दो तीन आदि सामायिक ले लेवे। इसके पश्चात् 'नमोत्थु ण' का दो बार पाठ करे। फिर श्रमण (साधु) या श्री महावीर स्वामीको वन्दना करके, नीचे लिखी हुई विधिके ક્રમ કરીને પથિક તાયેત્સર્ગ પાલન કરે, પછી “લોગસ્સને પાઠ કરે, પછી साधु पामेथी या विद्वान् श्रायपासेथी मया पोताना भुमडे 'करोमि મિ ના પાઠ દ્વારા બે કરણ ત્રણ ચગે કરીને ઈચ્છાનુસાર એક બે ત્રણ આદિ सामायि: दावे त्या२पछी नमोत्यु ण'नेमे पा२ ५४ ४रे पछी श्रम (સાધુ) યા શ્રી મહાવીર સ્વામીને વદના કરીને, નીચે લખેલી વિધિ પ્રમાણે