________________
अगारधर्मसञ्जीवनी टीका मू० ११.धर्म० उपभोगपरि० २२९
कम्माण पावहेऊण, कालओ परिवज्जण । सावजजोगसचाओ, णेओ एत्थ जिणागमे ॥५॥ सुद्धाण किरियाण ज, सव्वहा परिपालणं । तमेय णिरवज्जक्ख,-जोगसेवणमीरिय ॥ ६ ॥ समत्तापत्तये चऽस्सो,-भयस्सावस्सगत्तण । तम्हा एय दुग तुल्छ, जयणेण समायरे ॥ ७ ॥ वोच्छ सामात्यस्सास्स, वयस्मायरणे विहिं ।। समणस्सतिए गच्चा, कुज्जा सामाइयव्यय ॥८॥ ज वा पोसहसालाए, उज्जाणे वा गिहेवि वा । सुविवित्ते थले ठिच्चा, अणुचिढ़े जहिं-कहिं ॥९॥ कर्मणा पापहेतना, कालतः परिवर्जनम् । सावद्ययोगसत्यागो ज्ञेयोऽत्र जिनागमे ॥ ५ ॥ शुद्धाना क्रियाणा यत्सर्वथा परिपालनम् । तदेतन्निरवद्याख्य योगसेवनमीरितम् ॥ ६ ॥ समत्वापत्तये चास्योभयस्यारश्यकत्यम् । तस्मादेतदद्विक तुल्य, यतनेन समाचरेत् ॥ ७ ॥ वक्ष्ये सामायिकस्यास्य, व्रतम्याचरणे विधिम् । श्रमणस्यान्ति के गत्वा, कुर्यात्सामायिव्रतम् ॥ ८॥ यद्वा पोपधशालायामुथाने वा गृहेऽपि वा ।
सुविविक्त स्थले स्थित्वा,-ऽनुतिष्ठेद् यत्र कुत्र ॥९॥ राणा (दोषाणा) कालमर्यादया परित्यागः-सावद्ययोगपरिवर्जनम् ॥ ५॥शुद्धाना क्रियाणामाचरण निरवद्ययोगप्रतिसेवनम्, साम्यभावप्राप्तये चैनयोस्तुल्य प्रयोजनमस्ति तस्मात् सावधयोगपरिवर्जनयन्निरवद्ययोगपरिसेबनेऽपि सप्रयत्नेन भाव्यम्। सावधयोग परित्याग है और शुद्ध क्रियाओंमे प्रवृत्ति करना निरवद्य योगका प्रतिसेवन है । समताभावकी प्राप्ति करनेके लिए ये दोनों समान रूपसे उपयोगी हैं, अत सावद्य योगके त्याग करनेकी तरह निरवद्य योगमें प्रवृत्ति करनेका भी प्रयत्न करना चाहिए । વ્યાપારની કાળની મર્યાદા કરીને ત્યાગ કર એ નવગ-પરિત્યાગ છે અને શુદ્ધ ક્રિયાઓમાં પ્રવૃત્તિ કરવી એ નિરવદ્ય-યાગનું પ્રતિસેવન છે સમતાભાવની પ્રાપ્તિ કરવાને એ બેઉ સરખી રીતે ઉપયેગી છે, માટે સાવદ્યોગને ત્યાગ કરવાની પદે નિરવદ્ય-ગમ પ્રવૃત્તિ કરવાને પણ પ્રયત્ન કરે જોઈએ