________________
अगारधर्मी टीका अ० १ सू० ११ धर्म० अनगारधर्म स्वरूपवर्णनम् १४७
[ धर्मकथामूलम् ]
धम्मो ताव- इह खलु सन्चओ सव्वत्ताए मुडे भविता अगाराभो अणगारिय पव्वयई [ धर्मकथाछाया ]
धर्मस्तावत्-इह खलु सर्वत सर्वात्मना मुण्डो भूत्वा अगारतोऽनगारिता मव्रजति, यथाच येन प्रकारेण च, परिहीण कर्माण = परिहीगानि विनष्टानि कर्माणि येषा ते. सिद्धाः=प्राग्व्याख्यातस्त्ररूपाः, सिद्धालय = लोकान्तक्षेत्रलक्षण स्थानम्, उपयन्ति= माप्नुवन्ति तथा भगवान परिकथयतीति पूर्वेणान्वयः ॥ ६ ॥
'तमेवे' ति-तमेत्र=पूर्वोक्तमेव धर्म द्विविध= द्विमकारम् आख्याति = उपदिशति । तद्यथातत् = धर्मद्वैत्रिय यथा यथाऽऽख्याति तथोच्यते इत्यर्थः । अगारधर्मः, =न गच्छन्तीत्यगा. = वृक्षास्तानर्थात् पुष्पितफलितत्व। दिमाम्यात्तत्चुलनामृच्छति =पामोतीनि, यद्वा न गीर्यन्ते= निवासस्थानमाप्या न निवासादिराग्रस्ना भवन्ति मनुष्या यस्मिन्नित्यगार = गृह तात्स्थ्यादगारा गृहम्या. - आधाराचेययोरभेदोपचारात् 'गृहा दारा' इत्यादिवत्, यद्वा-अगारमस्त्येपामित्यर्थे 'अर्श आदिभ्योऽच' इति मत्वर्थीयाच्प्रत्ययान्तत्वात् तेपा धर्म = पूर्वोक्तस्वरूप• । चविञ्च - अनगारधर्मः =
つか
जो गमन न करे उसे अग (वृक्ष) कहते हैं । अग (वृक्ष) में पुष्पितपना फलितपना आदि होते हैं, इस सदृशताको लेकर ही घरको अगार कहते हैं, अथवा जिसमें रह कर मनुष्य निवास आदिके कष्टोंको नही पाता उसे अगार (घर) कहते हैं । घर आगार है और उसमें निवास करने वाला है । यहा आधार और आधेका उपचारसे अभेद है, इसलिए अगार (घर) में रहने वालेको भी अगार कहा गया - है । जैसे कही कहीं स्त्रीको ही 'गृह' कह दिया जाता है । अथवा 'अगार (घर) हैं जिनके' ऐसो भी व्युत्पत्ति हो सकती हैं। अस्तु । गृहस्थोंके धर्मको अगारधर्म कहते हैं।
જે ગમન ન કરે તેને અગ (વૃક્ષ) કહે છે વૃક્ષમા પુષ્પિતપણુ, ફલિતપણુ, વગેરે હોય છે, એ સરખાપણાને કારણે જ ઘરને પણ અગાર કરે છે, અથવા જમા રહીને મનુષ્ય નિવાસ આદિના કષ્ટને પામતા નથી, તેન અગાર (ઘર) કહે છે. ર્ આધાર છે, અને તેમા નિવાસ કરનાર આયેય છે. અહીં આધાર અને માયને ઉપચારથી અભેદ છે, તેથી અગાર (ઘર)મા રહેનારાને પણ અગાર કહેવામા આવ્યા છે. જેમ કથાય-કયાય શ્રીન જ ગૃહ' કહેવામા આવે છે અથવા અગાર (ધર્યુ છે જેને' એવી વ્યુત્પત્તિ થઇ શકે છે. ઋતુ ગૃહસ્થાના ધર્માંને ભગાર ધર્મ કહે છે