________________
-
-
-
उपासकदवाने [ धर्मकथामूलम् ] अदुट्टियचित्ता नह जीवा दुक्खसागरमुर्वेति । जा रंगमुवगया, कम्मसम्मा विहाडेति ॥ ५॥जह रागेण कडाण, कम्मा पारयो फलविवागो । जह य परि हीणकम्मा, मिद्धा सिद्धालयमुर्विति ॥६॥ तमेव धम्म दविह आइस्पा, तनहा-अगारधम्म, अणगारधम्म च । अनगार
[ धर्मस्थाछाया ] "आतंदुर्घटितचित्ता यथा जीना दखसागरमुपयन्ति । यथा बेराग्य मुपगता' कमसमुद् विघाटयन्ति ।। ५ ॥ यथा रागेण कृताना मणा पापका फलविषाकः । यथा च परिहीणरमाण सिद्धाः सिद्धालयमुपयन्ति ॥६॥
तमेव धर्म द्विविधमाख्याति, तप्रथा-अगारधर्म , अनगारधर्मश्च । अनगार अनवन्धित चित्त येषा तादृशा., 'अट्टा अट्टियचित्ता' इति पाठान्तरपक्षे तु आता दार्तितचित्ताः' इातच्छाया, तत्र-आतिम्मानध्यानाद आतित-पीडित चित्त येपा ते, 'अनियट्टियचित्ता' इति पाठान्तरपक्षे 'आर्तन्यर्दितचित्ताः' इतिच्छाया, तत्र आना-पीडाना समूह आर्स तेन नितरामर्दित-दुखित, यद्वा विचलित चित्त येषा ते, यथा च जीवाः दुःखसागरन्दुःखरूप समुद्रम् उपयन्तिमाप्नुबान्त यथा च वैराग्यम् उपगता-माता कर्मसमुन्द-कर्मणा समुन्द-मजूपा कमराशि मिति यावत् विघाटयन्ति त्रोटयन्ति नाशयन्तीति यावत् । यथाच रागेण-आसत्या कृताना-सपादिताना कर्मणा फलविपाक =फलपरिणामः पापका पापमय ।
१-आत्ति सञ्जाताऽस्येति-'आतित'-तारकादित्वादितच । होते है, जिस प्रकार जीव दुवोंके समुद्र में डूबते है, जिस प्रकार वैराग्य प्राप्त करके कौके समूहको नष्ट कर डालते है, जिस प्रकार रागसे उपार्जित किये हुए कर्म पापरूप फल देते है, जिस प्रकार समस्त काँसे रहित सिद्ध भगवान् सिद्धगतिको प्राप्त होते है, भगवान इन सघका वर्णन करते है।
भगवान पूर्वोक्त धर्मको दो प्रकारसे निरूपण करते है-एक अगारधर्म दूसरा अनगारधर्म । સમડને નાશ કરી નાખે છે, જે પ્રકારે રાગથી ઉપાજિત કમ પાપરૂપ ફળ આપે છે જે પ્રકારે બધા કર્મોથી રહિત સિદ્ધ ભગવાન સિદ્ધગતિને પ્રાપ્ત થાય છે, ભગવાન એ બધાનું વર્ણન કરે છે
* ભગવાન પૂર્વોક્ત ધર્મને બે પ્રકારને નિરૂપે છે -એક અગાર-ધર્મ, બીજે અનગાર-ધમ