________________
अ० टीका अ. १ सु. ११ धर्म० नरकादिगतिमाप्तिस्थान (४) निरूपणम् १४१ [ धर्मकथा मूलम् ]
रइयत्ताए कम्म पकरेत्ता रइएस उववज्जति, तजहा- महारभयाए, महापरिंगयाए, पचिदियत्रण, कुणिमाहारेण । एवं एएण अभिलावेण तिरिक्खनोणिएस [ धर्मस्याछाया ]
नैरयिकताया. नर्म प्रकृत्यनैरयिकेषु उपपद्यन्ते, उद्यया - महारम्भतया, महापरिग्रहतया, पञ्चेन्द्रियत्रधेन, कुणपाहारेण । एवमेतेनाभिलापेन तैर्यग्योनिकेपु, मायितया पुन प्रकारान्तरेण वक्तुमाह
'त' मिति - त=धर्मम् । एवद् अग्रे वक्ष्यमाणरीत्या | खलु निथयेन। स्थानैः = प्रकारैः। नैरयिकतायाः=नारस्त्विस्य । प्रकुर्वन्ति नन्ति । प्रकृत्य = वध्वा, नारकनाम गोत्रे कर्मणी वा मृत सन्नित्यर्थ' । एव मनुष्यादिष्वपि सगमनीयम् । नैरयिकेषु = निरयभवेषु नार+जीवेष्वित्यर्थं । उपपद्यन्ते = उत्पन्ना भवन्ति । तद्यथा तान्येव चत्वारि स्थानानि दर्शयति- महारम्भतया = महान् आरम्भ' =पञ्चेन्द्रियादिव धवलः सर' शोषणोष्टाश्वादिवाहनादिरूपो येपा, तद्भावो महारम्भता, तया (१) । महापरिग्रहत पा=महान् परिग्रह =धनधान्यादिममन्व येषा तद्भावो महापरिग्रहता तया (२) । पञ्चेन्द्रियत्रप्रेन= मनुष्यतिर्यकप्राणनाशनेन (३) । कुणपाहारेण= मासभक्षणेन (४) । एवमेतेनाभिलापेन = इत्थमनेनैव क्रमेण - "एव खलु चतुर्भि स्थानदूसरी तरहसे धर्मका व्यारयान करते हैं
चार स्थानोंसे जीव नरकका आयुकर्म बाधता है और काल करके नारकी में उत्पन्न होता है । वे चार स्थान इस प्रकार हैं(१) महा आरभ करनेसे - जिसमें पचेन्द्रिय आदिका वध होता हो ऐसे तालाव सुखाने आदिसे, (२) महापरिग्रह रखनेसे अर्थात् धनधान्य आदिमें तीव्रतर लालसा रखने से, (३) मनुष्य तिर्यच आदि पचेन्द्रिय का वध करनेसे, (४) मास- मक्षण करनेसे |
इसी प्रकार चार स्थानीसे जीव तिर्यच आयुकर्म नापता है હવે ખીજી રીતે ધર્મનું વ્યાખ્યાન કરીએ છીએ
ચા સ્થાનેાથી જીવ નરકનું આયુકમ ખાધે છે અને કાળ કરીને નારકીમા ઉત્પન્ન થાય છે તે ચાર સ્થાન આ પ્રમાણે (૧) મહાઆરભ કરવાથી–જેમા પચે ક્રિય આદિના વધ થતે હાય એવા તલાવ સુકાવવા વગેરેથી, (૨) મહાપરિગ્રહ નાખવાથી અર્થાત્ ધન ધાન્ય આદિમા તીવ્રતર લાલસા રાખવાથી, (૩) મનુષ્ય તિર્યં ચ અર્દિ પચેદ્રિયના વધ કરવાથી, (૪) માસ ભક્ષણ કરવાથી.
ચ્યા પ્રમાણે ચાર સ્થાનાથી જીવ તિર્યંચ-આાયુક ખાધે છે અને કાળ કરીને