________________
__१४०
धर्मकथामूलम् ] विराइयवच्छा जाब पभासेमाणा, कप्पोवगा, गतिमल्लाणा, ठिकल्लाणा, आगमे सिभक्षा नाव पडिरूया।
तमाइक्खड-एव खलु चउहि ठाणेहिं जीना णेरइयत्ताए कम्म पकरेंति, ___३ 'जान' शब्दात्-'पासादीया, दरिसणिज्ना, अभिरुवा' इति दृश्यम् ।
[धर्मकयाछाया ] चिरस्थितिकाः, हारविराजितवक्षसः यावत्मभासयन्त', कल्पोपगा गतिकल्याणाः स्थितिकल्पाणा आगमिष्यद्भद्रा यावत्प्रतिरूपाः । । तमाख्याति-ए। ग्वलु चतुर्भिः स्थानर्जीवा नैरयिकतायाः कर्म प्रकुर्वन्ति, अवशिष्टाः प्रसिद्धार्थकाः। दिव्येन सघातेनेत्यादिपु करणार्थे तृतीया, करणत्व चोद्योतनादिक्रियापेक्षया । उद्योतयन्तामफाशयन्तः, प्रभासयन्त प्रकर्षण शोभयन्त । कल्पोपगा. कल्प -इन्द्रसामानिरुत्रायस्त्रिंशादिव्यवहारस्वरूपआचार स्तमुपगता माता -सौधर्मादिदेवलोकरासिनो वैमानिका देवा ।गतिकल्याणागतिर्देवगति सैव तया वा कल्याण येपा ते । स्थिनिकल्याणा:-स्थितिस्त्रयस्त्रि शत्सागरोपमलक्षणा सैव कल्याण येपाते। अत एव आगमिष्यद्भद्रा: आगमिष्यति =भविष्यति काले भद्र-सिद्धिप्राप्तिलक्षण येषा ते । 'याव' दिति, अत्रत्य 'जाव' शब्दवाच्याः प्रासादीयादय प्राग्व्याख्याताः। .
१ 'प्रासादीया , दर्शनीयाः, अभिरूपा, प्रतिरूपाः ।। इति ज्ञेयम् । । उद्योतित करते हुए, प्रकाशित करते हुए, प्रभासित (प्रभायुक्त) करते हुए, इद्र सामानिक प्रायस्त्रिंश आदिके व्यवहार के अनुकूल आचरण करनेवाले वैमानिक देव होते हैं। देवगति ही कल्याणरूप है, अथवा देवगतिसे उनका कल्याण होता है, वे अनुत्तर विमानमि उत्कृष्ट तेतीस सागर तक स्थित रह सकते है इसलिए वे स्थिति कल्याण है, भविष्य कालमे मुक्तिरूप भद्र (कल्याण) को प्राप्त करते हैं। तथा प्रासादीय, दर्शनीय, अभिरूप और प्रतिरूप होते है । ઉદ્યોતયુકત કરનારા, પ્રકાશિત (પ્રભાયુકત) કરનારા, ઈદ્ર સામાનિક ત્રાયશ્વિશ આદિના વ્યવહારને અનુકળ આચરણ કરના વૈમાનિક દેવ થાય છે દેવ ગતિ જ કલ્યાણરૂપ છે, અથવા દેવગતિથી એમનુ કલ્યાણ થાય છે તેઓ અનુત્તર વિમાનમાં ઉત્કૃષ્ટ તેત્રીસ સુધી સ્થિત રહી શકે છે, તેથી તેઓ સ્થિતિકલ્યાણ છે, ભવિષ્ય કાળમા ભદ્ર (કલ્યાણ)ને પ્રાપ્ત કરે છે, તથા પ્રાસાદ, દર્શનીય અભિરૂપ અને પ્રતિરૂપ છે -