________________
१३८
उपासकदशाङ्गसूत्रे
[ धर्मकथामूलम् ]
गइ चिरपि । तेण तत्थ देवा भवति महिदया जब चिड़िया हार २ 'जान' शब्दात् - 'महज्जुइया, महावला, महाजसा, महाणुभागा, दूरगइया' इति दृश्यम् ।
[ धर्म थालाया ]
"
महासौख्येषु दूरगतिकेषु चिरस्थितिकेषु । ते खलु तत्र देवा भवन्ति महर्द्धिका यावत् = पूर्वार्जिताना कर्मणा परिशेपेग, अन्यतरेषु अन्यतमेषु देवलोकेषु = देव भनेषु, देवत्वेन = देव भावेन उपपत्तार उपपन्ना भवन्ति । कीदृशेषु देवलोकेषु ? इत्याह महर्द्धिकेषु = महती = विमानपरिवारादिसपन्नतया विशाला ऋद्धिः - दिव्या सुखसम्पत् येषु तादृशेषु । याच ' -दिति अत्रत्येन ' जाव ' शब्देन ' महायुतिकेषु, महाबुछेषु, महायशस्सु, महानुभागेषु इति शब्दा ग्राद्या. । व्याख्या स्पष्टा । महासौख्येपु=महत् सौख्य येषु तादृशेषु उपशान्त रुपायतया मन ममापि पुलमुखस पन्नेषु । दूरगतिकेषु = अनुत्तरनिमानादिषु, चिरस्थितिकेषु = चिरा बहुसागरोपमा स्थितिर्येषु तेषु । ते= पूर्वोक्ता पुण्यप्रकृतयो भदन्ता खलु निश्चयेन तत्र कीदृशा भवन्ती ? म्याह- 'महर्द्धिका' इत्यादि । हार १ महर्द्धिकाः 'महाद्युतित्रा, महावला', महायशस., महानुभागा, दूरगतिकाः' इति ज्ञेयम् ।
अर्थात् निर्ग्रन्थ प्रवचनके आराधक महापुरुष, पूर्व भवके उपार्जित कुछ कर्मोंके अवशेष रह जानेसे उसी भवमें मुक्त नही होते वरन् देवलोक में जाकर तथाविध वैमानिक देव होते हैं और फिर एकबार मनुष्य जन्म धारण करके मुक्त हो जाते हैं । इसीको स्पष्ट करते हैं कि - वे विमान परिवार आदिसे महान ऋद्धि वाले ('जाव' शब्दसे) महान् द्यति वाले, महान बल वाले, महान् यश वाले, और महान् अनुभाग वाले, तथा जहाँ पायोंके उपशान्त हो जाने के कारण मनकी समाधिरूप विपुल सुखवाले, और बहुत सागरोंकी स्थिति वाले, अनुत्तर विमान आदिमे उत्पन्न होते हैं । वे, महान ऋद्धिवाले,
મહાપુરૂષા પૂર્વભવના ઉર્જિત કર્યાં અવશેષ રહી જવાથી એજ ભવમા મુકત નથી થતા, પરન્તુ દેવલેાકમા જઈને વૈમાનિક ધ્રુવ થાય છે અને પછી એક વાર મનુષ્ય જન્મ ધારણ કરી મુકત થઈ જાય છે આ વાતને હવે વિશેષ સ્પષ્ટ કરે છે કે તેઓ વિમાન પરિવાર આદિથી મહાન ઋદ્ધિવાળા, ( ‘જાવ” શબ્દથી મહાન્ દ્યુતિવાળા, મહાન્ બળવાળા મહાન યશવાળા, મને મહાન અનુભાગવાળા, તથા જ્યાં કષાયે ઊપશાન્ત થઈ જવાને કારણે મનની માધિરૂપ વિપુલ મુખવાળા અને ઘણા સાગશની સ્થિતિવાળા અનુત્તર વિમાન આદિમા ઉત્પન્ન થાય છે, એટલે તેએ મહાન્