________________
३५
अगारधर्मसञ्जीवनी टीका अ १ चम्पानगरीवर्णनम् स्यस्थजयकीर्तिमुनीश्वरोपदिऐनाऽऽचामाम्लनाम्ना यतेनाऽऽस्थितेम सपधेव समजनि सफलोपद्रवानिवृत्तिः, तद्वृत्तान्तो यथा___“विसिटुप्पहारवओ भगवी दुवालसतिस्थयरस्स देवादिदेवस्स सिरित्रामपुज्जस्स विहुयणवडिसबसपरपराए भद्दवसुणाम राया हवीभ । सोय एगया अतदचंदधवलाए रत्तीए सपरियारसामतचक्कोवेओ अट्टालियाए उपविसतो गगणगणे चदाइसोह पासमाणी अहेसि । अझाडम्मि पर तारापडणमालोक नदिहतेण समारासारयामोधारतो झत्ति वेग्ग पत्तो ।
एतच्छाया चैवम्"विशिष्टमभाववतो भगवतो द्वादशतीर्थकरस्य देवाधिदेवस्य श्रीवासुपूज्यस्य त्रिभुवनारतसवशपरम्पराया भयमुर्नाम राजा बभूव । स चैकदाऽतन्द्रचन्द्रधवलाया रात्रौ सपरिवारसामन्तचक्रोपेतोऽट्टालिकायामुपविशन् गगनाङ्गणे चन्द्रादिशोभा पश्यन्नासीत् , अकाण्ड एव तारापतनमालोक्य तदृदृष्टान्तेन ससारासारतामधारयन् झटिति वैराग्य प्राप्त । मांस में विराजमान जयकीर्ति मुनिके यताए हुए आयपिल नामक व्रत के करने से यह (उपमर्ग) शीघ नष्ट हो गया, उसका वृत्तान्त इस प्रकार है
विशेष प्रभावशाली वारहवे तीर्थकर देवाधिदेव भगवान् वासुपूज्यकी तीनो लोकोंमें श्रेष्ठ वशपरपगमें भद्रवस्तु नामक एक राजा हो गया है। वह राजा किसी समय चन्द्रमाके स्वच्छ प्रकाश से प्रकाशमान रात्रिमें अपने सामन्त तथा परिवारके लोगोंके साथ छत पर बैठा हुआ चन्द्रमाकी शोभा निरख रहा था। देखते-देखते असमयमें ही एक तारा टूट गया । राजाको इस उदाहरणसे समारकी असारताका भान हुआ और वह तत्काल विरक्त हो गया। કીર્તિ મુનિએ બતાવેલ આય બિલનામનું વ્રત કરવાથી એ ઉપસર્ગ શa નષ્ટ થઈ ગયા હતા એને વૃત્તાન આ પ્રમાણે છે
વિશેષ પ્રભાવશાળી બારમા તિર્થ કર દેવાધિદેવ ભગવાન વાસુપૂજ્યની ત્રy લેકમ શ્રેષ્ઠ વશર પરામાં ભદવસુ નામનો એક રાજા થઈ ગયો છે એ રાજા એક સમયે ચદ્રમાના સ્વચ્છ પ્રકાશથી પ્રકાશમાન રાત્રિના પિતાના સામતે તથા પરિવારની માણસ સાથે છત પર બેસીને ચદ્રમાની શોભા જોઈ રહ્યો હતો તે જોતા અસમયમાં જ એક તારે તરી પડયે રાજાને એ ઉદાહરણથી સંસારની અસારતાનું ભાન થયું અને તે તત્કાળ વિરકત થઈ ગયે