________________
मैन्द्रिका टीका २०२८ ७०३ ०१ उद्देशकपरिपाटिकथनम्
अथ तृतीयादारभ्य एकादशान्ता उद्देशका आरमन्ते अथ द्वितीयमुदेशकं व्याख्याय क्रमप्राप्तान् तृतीयाद्येकादशान्तान् उद्देश्कान् निरूपयन्नाह - ' एवं एएणं कमेणं' इत्यादि ।
१७
1
मूलम् - एवं एएणं कसेणं जहेब बंधिसए उद्देसगाणं परिवाडी तहेव इहंप अट्टसु भंगेसु नेयव्वा । नवरं जाणियन्वं जं जस्स अस्थि तं तस्स भाणियव्वं जाव अचरिमुद्देसो । सब्वे वि एए. एक्कारस उद्देगा। सेवं भंते ! सेवं भंते ! ति जाव विहरइ | सू० १ अट्ठावीस मे सए तइयाइ एगारस उद्देसगा समत्ता ॥ २८-३-११॥ अट्ठावीस इमं कम्मल सज्जनलयं समचं ॥२८॥
छाया - एवमेतेन क्रमेण यथैव बन्धिशतके उद्देशकानां परिपाटी तथैवेहापि अष्टसु भङ्गेषु नेतव्याः | नवरं ज्ञातव्यं यत् यस्पास्ति तत् तस्य भणितव्यं यावदचरमोद्देशः सर्वेऽपि एते एकादशोदेशकाः । तदेव भदन्त ! तदेव भदन्त ! इसिं यावद विहरति ॥ ० ॥
अष्टाविंशतितमे शतके तृतीयाधेकादश उद्देशकाः समाप्ताः ॥ २८-३-११॥ अष्टाविंशतितमं कर्मसमर्जनशतकं समाप्तम् ||२८||
टीका- ' एवं एएणं कमेणं' एवमेतेन क्रमेण - पूर्व पदर्शितप्रकारेण 'जदेव after उद्देसगाणं परिवाडी' यथेन बन्धिशतके षडविंशतितमें शव के उदेशकानां
अठाइसवें शतक का तीसरा उद्देशक का प्रारंभ
द्वितीय उद्देशक का व्याख्यान कर के अब सूत्रकार क्रम प्राप्त तृतीय उद्देशक से लेकर ११ वें उद्देशक तक के उद्देशकों का निरूपण करते हैं
-
'एवं एएणं कमेणं जहेव बंधिसए' - इत्यादि ।
टीकार्थ - एवं एएणं कमेणं' पूर्व प्रदर्शित प्रकार से जैसी कि बन्धिशतक में - २६ वें शतक में उद्देशकों की - तृतीय चतुर्थ आदि ત્રીજા ઉદ્દેશ ના પ્રારભ
ખીજા ઉદ્દેશાનું કથન કરીને હવે સૂત્રકા૨ ક્રમથી આવેલા આ ત્રીજા ઉદ્દેશાથી લઈને અગિયારમાં ઉંદેશા સુધીના ઉદ્દેશાઓનુ` કથન કરે છે, ' एवं एएणं कमेण जव बंधिसए' इत्यादि
ટીકાથ——પહેલા બતાવેલ પ્રકારથી જે પ્રમાણે "ધ શતકમાં અર્થાત્ છવીસમા શતકમાં ઉદ્દેશાઓની એટલે કે ત્રીજા અને ચેથા વિગેરે ઉદ્દેશા
भ० ३
---