________________
१२० ।
अगवतीले मज्झिल्लेसु दोसु बि समोसरणेसु भवसिद्धिया वि अभवसिद्धिया वि। एवं जाव वणस्लइकाइया वेइंदियतेइंदियचउरिदिया एवं घेव । नवरं लम्मत्ते ओहियनाणे आभिणिवोहियनाणे सुयनाणे एएसु चेव दोसु सज्झिमेसु समोलरणेसु भवसिद्धिया नो अभवसिद्धिया । सैसं तं चैव पंचिंदियतिरिक्खजोणिया जहा नेरइया नवरं नायव्वं जं अस्थि । मणुस्ला जहा ओहिया जीवा, वाणमंतरजोहस्तिय वेमाणिया जहा असुरकुमारा । सेवं भंते ! सेवं भंते ! ति ॥सू० ४॥ — तीसइमे सए पढसो उदेसो लमत्तो ॥३०-१॥ ___ छाया-क्रियावादिनः खलु भदन्त ! जीवशः किं भवसिद्धिका अभवसिद्धिकाः ? गौतम ! भवसिद्धिका नो अभवसिद्धिकाः । अक्रियावादिनः खलु भदन्त ! जीवाः किं भवसिद्धि काः पृच्छा, गौतम ! भत्रसिद्धिका अपि अभवसिद्धिका अपि। एक्मज्ञानिकवादिनोऽपि वैनयिकवादिनोऽपि । सलेश्याः खल भदन्त ! जीवाः क्रियावादिनः किं भवसद्धिका पृच्छा, गौतम ! भवसिद्धिका नो अभवसिद्धिकाः । सलेश्याः खलु भदन्त ! जीवा अक्रियावादिनः किं भवसिद्धिका पृच्छा, गौतम ! भवसिद्धिका अपि अमवसिद्धिका अपि । एमज्ञानिकवादिनोऽपि वैनयिकवादिनोऽपि यथा सलेश्याः । एवं यावत् शुक्ललेश्याः। गलेश्याः खलु भदन्त ! जीवाः क्रियावादिनः किं भवसिद्धिकाः पृच्छा, गौतम | भवसिद्धिका नो अभव. सिद्धिकाः । एवमेतेनाभिलापेन कृष्णपाक्षिका विष्वपि समवसरणेषु भजनयां । शुक्लपाक्षिका चतुर्ध्वपि समवसरणेषु भवसिद्धिका नो अभवसिद्धिकाः । सम्यग्दृष्टयो यया अशाः । मिथ्यादृष्टयो यथा कृष्णपाक्षिकाः । सम्पग्निथ्यादृष्ट पो द्वयोरपि समवसरणयो र्यया अलेश्याः । ज्ञानिनो यावत् केवलज्ञानिनो भवसिद्धिका नो अमवसिद्धिकाः । अज्ञानिनो यावद्विमङ्गज्ञानिनो यथा कृष्णपाक्षिकाः । संज्ञासु चतमुष्वपि यथा सलेश्याः । नो संज्ञोपयुक्ता यथा सम्यग्दृष्टयः । सवेदका यावअपुंपकवेदका यथा सलेमाः । अवेदका यथा सम्यग्दृष्टयः, सकपायिनो चावल्लोभकपायिनो यथा सलेश्णः । अपायिनो यया सम्यग्दृष्टयः। सयोगिनो यावत् काययोगिनो यथा सलेश्याः । अयोगिनो यथा सम्यग्दृष्टयः । साकारोपयक्ता अनाकारोपयुक्ताः यथा सलेश्याः। एवं नैरयिका अपि भणितव्याः, नवरं ज्ञातव्यं यदस्ति । एवमसुरकुमारा अपि यावत् स्वनितकुमाराः । पृथिवीकायिका