________________
भगवती गुणाः,३ तेभ्य स्तियस्त्रियोऽसंख्यातगुणाः,४ ताभ्यो देवा असंख्यातगुणाः,५ तेभ्यो देन्यः संख्यातगुणा,६ सिद्धाः ७ तिर्यश्चश्व८ प्रत्येकमनन्तगुणाः, इतिअष्ट गविसमासेन अल्प बहुत्वमिति । ____ 'एएसि णं भंते ! सइंदियाणं एगिदियाणं जाव अणिदियाण य कयरे कयरे०' एतेषां खलु भदन्त ! सेन्द्रियाणामे केन्द्रियाणां यावत् अनिन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? अत्र यावत्-पदेन द्रौन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पश्चेन्द्रियाणां च ग्रहणं भवति इति, तथा च-एतेषां परस्परमल्पबहुत्वविषयकः प्रश्नः ? उत्तरमाह-एयंपि' इत्यादि । 'एयं पि जहा ख्यात गुणें हैं । इनसे नैरपिक असंख्यातगुणें हैं। इनसे तिर्यश्चस्त्रियां असंख्यातगुणी हैं। देव इनसे भी असंख्यातगुणें हैं। इनसे भी संख्यातगुणी देवियां हैं । तथा सिद्ध और तिर्यश्च ये प्रत्येक अनन्तगुणे २ हैं। इस प्रकार से यह संक्षेपतः अर्थ की अपेक्षा अष्टगति विषयक अल्प बहुत्व कहा है। • अब श्री गौतमस्वामी प्रभुश्री से इस प्रकार पूछते हैं-'एएसिणं भंते! सइंदियाणं एगिदियाणं जाव अणिदियाण य कयरे कयरे०' हे भदन्त । सेन्द्रिय, एकेन्द्रिय यावत् अनिन्द्रिय जीवों में-इन्द्रिय उपयोग रहित जीवों में-कौन जीव किनकी अपेक्षा यावत् विशेषाधिक हैं ?-यहां प्रथम यावत्पद से 'दोन्द्रिय, तेहन्द्रिय, चौइन्द्रिय और पञ्चेन्द्रिय' इन जीवों का ग्रहण हुआ है । तथा-द्वितीय यावत्सद से 'अल्पावा, यहुका वा, तुल्या वा इन पदों का ग्रहण हुआ है। इसके उत्तर में प्रभुश्री - ગણ નરયિકે છે. તિર્યંચ સ્ત્રિ તેના કરતાં પણ સંખ્યાત ગણિ છે. દે તેનાથી પણ સંખ્યાતગણું છે, તેનાથી સંખ્યાતગણી દેવિ છે તથા સિદ્ધો અને તિય" એ બધા અનંતગણું છે. આ રીતે સંક્ષેપથી અર્થની અપેક્ષાએ અષ્ટગતિ સંબંધી અ૫ બહપણું કહેલ છે, તેમ સમજવું. તે
हवे श्री गीतमस्वामी प्रभु श्रीन से पूछे छे -'एएसि णं भंते,! सइंदियाणं एगिदियाणं जाव अणिदियाण य कयरे कयरे' हे सगवन् सद्रिय ઇદ્રિવાળા, એકેન્દ્રિય, એક ઇન્દ્રિયવાળા યાવતુ અનિયિ-ઈદ્રિય વિનાના જીમાં કયા કયા જી કરતાં અલપ છે? કયા છે કયા કરતાં બહ છે? ક્યા જી કયા જીવોની તુલ્ય છે? અને કયા છો કયા જીવે ‘કરતાં વિશેષાધિક છે ? અહીંયાં પ્રથમ યાવત્ પરથી દ્વીન્દ્રિય, ઇન્દ્રિય,'ચોઈન્દ્રિય, અને પંચેન્દ્રિય આ છે ગ્રહણ કરાયા છે. અને બીજા યાવત્પદથી मल्पा वा, बहुका वा, तुल्या वा' मा पढे! अड ४२।या छ. . .
.