________________
प्रमेयचन्द्रिका टीका श०२४ उ.२४ सू०२ सनत्कुमारदेवोत्पत्तिनिरूपणम् ५०१ संभवात् । तेषु मनुष्याणामेोत्पादात् इति । 'जाव' यावत् 'पज्जवसंखेज्जवासाउयसम्निमणुस्से णं भंते' पर्याप्तसंख्येयवर्पायुष्कसंज्ञिमनुष्यः खलु भदन्त ! 'जे भविए आणयदेवेमु उववज्जित्तए से णं भंते ! केवइयकाळ टिइएस उत्रवज्जेज्जा' यो भव्य आनतदेवे वृत्पत्तुम् सखल भदन्त ! कियत्कालस्थितिकानतदेवेपू-पद्यते इति प्रश्नः । उत्तरमाह-'मणुस्साण य' इत्यादि । 'मणुस्साण य वत्तवया जहेव सहस्सारेसु उववज्जमाणाणं' मनुष्याणामानतदेवेषु उत्पद्यमानानां च वक्तव्यता यथैव सहस्रारदेवेपूलद्यमानानाम्, सहस्रारदेवेषु समुत्पद्यमानानां मनुष्याणां या वक्तव्यता सेत्र वक्तव्यता आनत देवेषु समुत्पद्यमानानाम् मनुष्याणामपि वक्तव्येति सहस्रारकल्पे समुत्पद्यमानमनुष्याणामायानि चतुः संहननानि
आनतदेवलोक से लेकर आगे के देवलोकों में तिर्यग्योनिक जीवों का उत्पाद नहीं होता है। इनमें तो केवल मनुष्यों का ही उत्पाद होता है। जाव-यावत् 'पञ्जत्तसंखेज्जवासाउयसन्निमणुस्ले णं भंते ! जे भविए आणयदेवेसु उववज्जित्तए से गं भंते ! केवइयकालद्विइएस उववज्जेज्जा' हे भदन्त ! जो पर्याप्त संख्यात वर्षायुष्क संज्ञिमनुष्य
आनतदेवलोको में उत्पन्न होने के योग्य है, वह कितने काल की स्थितिवाले आनतदेवों में उत्पन्न होता है ? इस प्रश्न के उत्तर में प्रभु कहते हैं-'मणुस्साण य वत्तव्यया जहेव सहस्तारेस्तु उवरज्जमाणाणं' हे गौतम | सहस्रार देवों में समुत्पद्यमान मनुष्यों के सम्बन्ध में जो वक्तव्यता कही गई है वही वक्तव्यता आनतदेवलोकों में समुत्पद्यमान मनुष्यों के सम्बन्ध में भी कहनी चाहिये । सहस्रोरकल्प में उत्पन्न होने દેવલોકમાં તિર્યંચનિકોને ઉત્પાદ થતું નથી, તેમાં તે કેવળ મનુષ્યોना त्या थाय छे जाव' यावत् 'पज्जत्तसंखेज्जवासाच्यसन्निमणुस्से ण भंते । जे भविए आणयदेवेसु उबवजित्तए से णं भंते ! केवढ्यकालढिइएसु उवव. जेजा' भगवन २ पर्याप्त समयात पनी आयुष्यबाणे। सभी मनुष्य આનત દેવલોકમાં ઉત્પન્ન થવાને ચગ્ય હોય છે, તે કેટલા કાળની સ્થિતિ. વાળા આનદેવોમાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે -'मणस्साण य वत्तव्यया जहेव सहस्सारेसु उववनमाणाणं' ७ गोतमसहसार દેમાં ઉત્પન્ન થનારા મનુષ્યોના સ બ ધમાં જે કથન કરવામાં આવ્યું છે, એજ પ્રમાણેનું કથન આનત દેવલોકોમાં ઉત્પન્ન થનારા મનુષ્યોના સંબંધમાં પણ કહેવું જોઈએ સહસ્ત્રાર ક૯પમાં ઉત્પન થવાને ચગ્ય જીવોને-મનુષ્યને