________________
भगवतीस्त्रे ३२२
अथ देवगतिभ्यः पञ्चेन्द्रियतिर्यग्योनिकमुत्पादयन्नाइ-'जइ देवेहितो उववज्जति' इत्यादि। , - मूलम्-जइ देवेहिंतो उववज्जति किं भवणवासिदेवेहितो उववज्जंति? वाणमंतरदेवेहितो उववज्जति ? जोइसियदेवेहितो उववज्जति ? वेमाणियदेवहितो उश्वज्जति ? गोयमा! भवणवासिदेवेहितो वि उववज्जंति जाब वेमाणियदेवेहितो वि उववज्जति जइ भवणवासिदेवेहितो उश्वज्जति किं असुर-कुमारभवणवासिदेवेहिंतो उववज्जति जाव थणियकुमारभवणवासिदेवहितो उववज्जति ? गोयमा! असुरकुमार भवणवासिदेवेहितो वि उवज्जति जाव थणियकुमार भवणवासिदेवेहितो वि उववज्जति। असुरकुमारे णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए, से णं भंते ! केवइयकालटिइएसु उववज्जेज्जा ? गोयमा! जहन्नेणं अंतोमुहुत्तहिइएसु, उक्कोसेणं पुत्वकोडीआउएसु उववज्जेज्जा। असुरकुमाराणं लद्धी णवसु वि गमएसु जहा पुढवीकाइएसु उववज्जमाणस्त एवं जाव ईसाणदेवस्त तहेव लद्धी ।भवादेसेणं सव्वत्थ अट्ठ भवग्गहणाई उकोसेणं जहन्नेणं दोन्नि भवग्गहणाई। ठिई संवेहं च सव्वत्थ जाणेज्जा।९। नागकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवइयकालटिइएसु उववज्जेजा, एस चेव वतव्वया। नवरं ठिइं संवेहं च जाणेज्जा। एवं जाव थणियकुमारे।९। जइ वाणमंतरे