________________
प्रमैयचन्द्रिका टीका श०२४ उ.२० सू०६ देवेभ्य पतिर्यग्योनिकेपूत्पातः । ३२३हिंतो उववज्जति किं पिसाय वाणमंतरदेवहितो उववज्जति तहेव जाव वाणमंतरे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसें उववजित्तए, एवं चेत्र। नवरं ठिई संवेहं च जाणेज्जा।९। जई जोइसियदेवेहितो उववज्जंति, उववाओ तहेब जाव जोइसिएणं भंते! जे भविए पंचिंदियतिरिक्खजोणिएहितो उबवजित्तए एस चेव वत्तव्वया। जहेव पुढवीकाइयउद्देसए, भवग्गहणाई णवसु वि गमएसु अठ्ठ जाव कालादेसेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुत्तमब्भहियं, उक्कोसेणं चत्तारि पलिओवमाइं चउहिं पुवकोडीहिं चउहि यवाससयसहस्सेहिं अब्भहियाइं एवइयं जावू, करेजा। एवं णवसु वि गमएसु, नवरं ठिई संवेहं च जाणेजा ९॥ जइ वेमाणियदेवेहितो उववज्जति किं कप्पोवगवेमाणिय. देवेहितो उववज्जंति कप्पाईयवेमाणिय देवेहिंतो उववज्जंति? गोयमा ! कप्पोवगवेमाणियदेवेहितो उववज्जति नो कप्पाईय: वेमाणियदेवेहितो उववज्जति । जइ कप्पोवग जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववनंति नो आणय० जावे णो अच्चुयकप्पोवगवेमाणियदेवेहितो उववज्जंति। सोहम्म देवेणं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवइकालदिइएसु उववज्जेज्जा ? गोयमा! जहन्नेणं अंतोमुत्ताहिइएसु उक्कोसेणं पुवकोडीआउएसु सेसं जहेव पुढवीकाइयउद्देसए नवसु वि गमएसु। नवरं नवसु वि गमएसु जहन्नेणं दो भवग्गहणाई अट उक्कोसेणं भवग्गहणाई । ठिई