________________
प्रेमैयचन्द्रिका टीका श०१८ उ० ६ सू०२ परमाणौ वर्णादिनिरूपणम् ७५ स्यात् तदा उष्णो न भवेत्, यदा उष्णः तदा न शीत इति, किन्तु एपु मध्येऽविरुद्धस्पर्शद्वयवान् भवति परमाणुपुद्गलः । अत्र चत्वारो विकल्पा भवन्ति, तथाहि-शीतस्निग्धों १, शीतरूक्षौर, उषणस्निग्धों३, उष्णरूक्षौ४ चेति । 'दुपएसिए णं मंते खं द्विपदेशिकः खलु भदन्त ! स्कन्धः कश्चन्ने पुच्छा' कतिवर्ण: इति पृच्छा प्रश्नः हे भदन्त ! द्विपदेशिका प्रदेशद्वययुक्तः स्कन्धोऽवयवी कतिवर्ण: कतिगन्धः कतिरसः कतिस्पर्शश्चेति प्रज्ञा, भगवानाह-'सिय एगवन्ने' स्यात एकवर्णः 'सियदुन्ने' स्थान द्विवर्णः सिय एगगंधे' स्यात एक गन्धः ‘लिय दुगंधे' स्यात् द्विगन्धः द्वयोः परमावोः संवन्धाद् द्विप्रदेशिकः स्कन्धो भवति, तत्र यदि अवयवद्वये समानजातीय एक एव वर्णों भवेत् तदा समानजातीयवर्णवद्भयाम् परमाणुभ्यां जायमानत्वेन स्पर्श होगा तब उष्णस्पर्श नहीं होगा और जब उष्णस्पर्श होगा तब शीतस्पर्श नहीं होगा यहां चार विकल्प होते हैं। जैसे शीतस्निग्ध १, शीतरूक्ष २, लप्णस्निग्ध ३, और उष्णरुक्ष ४ अष गौतम प्रभु से ऐसा पूछते हैं 'दुप्पएलिए णं भंते ! खंधे कइयन्ने पुच्छा' हे भदन्त ! जो स्कन्ध दो प्रदेश से युक्त है वह कितने वर्णवाला होता है ? कितने गंधवाला होता है ? शितने रसोशाला होता है और कितने स्पर्शी चाला होता है ? इसके उत्तर में प्रभु कहते हैं-'लिय एगवन्ने हे गौतम! दिप्रदेशी स्कन्ध अवयवी कदाचित् एकवर्णवाला होता है। 'सिय दुवन्ने कदाचित् दो वर्णवाला होता है । इसका तात्पर्य ऐसा है कि द्विप्रदेशिक स्कन्ध दो परमाणुओं के लम्बन्ध से होता है। उसमें यदि दोनां परमाणुरूप अवयवों में समानजातीय एक ही वर्ण होता है તેમાં જ્યારે શીત-ડે સ્પર્શ થશે ત્યારે ઉષ્ણ સ્પર્શ થશે નહીં. અને જ્યારે Gણ સ્પર્શ થાય છે ત્યારે શીત સ્પર્શ થતું નથી. અહીયાં નીચે પ્રમાણે ચાર વિકલ્પ બને છે. શીત-ધિ ૧ શીતરૂક્ષ ૨ ઉષ્ણુસ્નિગ્ધ ૩ અને ઉણ રૂક્ષ ૪
गौतम स्वामी प्रभुन से पूछे छे -"दुप्पएसिए णं भंते ! खंधे फइवन्ने पुच्छा" समपन्य प्रशवाणा २७ छ । वाणा હોય છે? કેટલા ગધવાળા હોય છે? કેટલા રસવાળા હોય છે અને કેટલા સ્પર્શીવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે"सिय एगवन्ने" गौतम । मे प्रशाणा २४.५ अपयवी हाय मे पाणी डाय छे. "सिय दुवण्गे" आथित् मे व वाणी काय . रवाना ભાવ એ છે કે-બે પ્રદેશવાળ સફધ બે પરમાણુના સંબંધથી થાય છે, તેમાં જે બને પરમાણુરૂપ અવયવોમાં સમાન જાતી વાળે એક જ વર્ણ હોય. તે તે બને સમાન જાતીવાળા પરમાણુઓથી થવાવાળા તે બે પ્રદેશવાળા સ્કંધમાં એક જ વણું થશે, તેમજ જે તે બને