________________
प्रमेयवन्द्रिका टोका श०१८ उ०६ सू०१ सचेतनामचेतनानामनेकस्वभावत्वम् ६७ नीला नीलिमाहरितवर्णयुक्तः शुकपिच्छः 'नेच्छइयनयस्त पंचवन्ने निश्चयनयस्य मतेन पञ्चवर्ण:-पञ्चवर्णवान् शुकपिच्छ: 'सेसं तंचेव' शेपम्-उक्तादन्यत् सर्वम् एवमेव-भ्रमरसूत्रबदेव निश्चयनयमतेन शुकपुच्छ: पञ्चवर्णः पञ्चरसः द्विविधगन्धवान् अष्टविधस्पर्शवान् भवतीतिमात्रः । 'एवं एएणं अभिलावेणं लोहिया मंजिटिया' एवये वेनामिलापेन लोहिता मंजिष्ठिका एवम् एतेन भ्रमरसूत्रोदितेन अभिलापेन मंजिष्ठिका लोहितवर्णा, व्यवहारनयाश्रयणेतु लोहितत्व मंजिष्ठादीनाम् निश्चयनयमतानुसारेण पञ्चप्रकारकवर्णवत्तम् द्विप्रकारकगन्धवत्वम् पश्चप्रकारकरसवत्वम् अष्टमकारकस्पर्शवत्वम् वर्णादिसर्वगुणात्मकपरमाणुजन्यत्वात्। 'पीतिया हालिदा' पीतिका हरिद्रा-हरिद्रा-पीतवर्णाव्यवहारनयमतेन निश्चयनयमतेन पञ्चवर्णादिमत्त्वं हरिद्रायाः। 'सुकिल्लए संखे' शुक्लः शङ्खः व्यवहारनयस्य मतेन, निश्चयनयमतेन तु पश्चप्रकारकवर्णादिमान भवतीति । 'सुभिगन्धे को?' सुरमियुक्त हैं । यही बात 'नवरं चाबहारनयस्ल 'आदि पाठ से सूचित की गई है। एवं एएणं अभिलावेणं लोहिया मजिटिया०' इसी भ्रमर सूत्रके अनुसार मंजिष्ठा में लोहितवर्णता, एवं निश्चयनय के मतानुसार पांचवर्णता द्विप्रकारक गंध युक्तता पांच प्रकारक रसवत्ता और अष्टविषस्पर्श सहितता जाननी चाहिये। क्योंकि मजीठ वर्णादि सर्वगुणात्मक परमाणुओं से जन्य है । 'पीतिया हालिहा' व्यवहारनय के अनुसार हल्दी पीतवर्णवाली है एवं निश्चय नय के मन्तव्य के अनुसार वह पांचवर्णवाली, दो गंधवाली, पांचरसवाली एवं आठ स्पर्शवाली है। 'सुकिल्ले संखे' इसी प्रकार शंख में शुक्लाण दिखाई पड़ता है। अतः व्यवहारनय की अपेक्षा ले वही उसमें प्रधानता है तथा निश्चयननय की अपेक्षा से पांचों वर्ण दो गंध पांचों रल और आठों स्पर्श है। म वात "नवरं ववहारनयस्स” विगैरे सूत्राथी २५० ४ छ. "एवं एएणं अभिलावणं लोहिया मंमिडिया०" मा भरसूत्रना ४थन प्रमाणे भ७४ -મજીઠમાં લાલવર્ણપણુ, અને નિશ્ચયના મત પ્રમાણે પાંચ વર્ણપણ બે પ્રકારના ગંધ યુક્તપણું, પાંચ પ્રકાર નાસપણુ આઠ પ્રકારના સ્પર્શપણું સમજવું, भ भ3 विरेस गुवाका ५२माथा भने छ. "पीतिया हालिहा" વ્યવહારનયના મતવ્ય પ્રમાણે હલદર પીળા વર્ણવાળી છે. અને નિશ્ચયનયના મત પ્રમાણે-પાંચ વર્ણવાળી બે ગધવાળી, પાંચ રસવાળી, અને આઠ સ્પર્શ. पाणी छ.-"सुकिल्ले संखे" मा प्रभा शमां वेतनाय छे. मेथी વ્યવહારનય પ્રમાણે તેનું જ તેમાં મુખ્યપણું છે. તથા નિશ્ચય નયના મત પ્રમાણે પાંચ વર્ણ, બે ગંધ, પાંચ રસ, અને આઠ સ્પર્શ છે.