________________
६६
भगवतीसूत्रे
पंचवन्ने जात्र अट्ठफासे पन्नत्ते' निश्चयनयस्य मतेन पञ्चवर्णो यावत् अष्टस्पर्शः मज्ञप्तः, निश्चयनयस्य मतेन पञ्चवर्ण के परमाणुजन्यत्वेन भ्रमरे पञ्चवर्णवचम् एवं यावत् अष्टमकारकस्पर्शवत्वं चापि विद्यते एव भ्रमरे इति अत्र यावत्पदेन पञ्चरसद्विविधगन्धयोः संग्रहः । 'सुयपिच्छे णं भंते ! कइवन्ने० ' शुकपिच्छः खलु भदन्त ! कविवर्णः, कतिगन्धः, कविरसः, कतिस्पर्शः ? हे भदन्त ! शुरुपिच्छे कियन्तो वर्णाः सन्ति कियन्तो गन्धाः कियन्तो रसाः कियन्तः स्पर्शाः भवन्तीति प्रश्नः, भगवानाह - ' एवं चेत्र' इति 'एवं चेव' एवमेव - भ्रमरसूत्रवदेव शुक्रपिच्छेऽपि ज्ञातव्यम् 'नवरं वावहारियनयस्स नीलए सुयपिच्छे' नवरं व्यावहारिकनयस्य मतेन
वाद नहीं होता है तथा नैश्चायिक नय यह प्रकट करता है कि भ्रमर केवलकाला ही नहीं है । किन्तु पांचों वर्णवाला है। पांचों रसवाला है । दो गंधोवाला है और आठ प्रकार के स्पर्शोवाला है । निश्चय की ऐसी मान्यता भ्रमर में उसे पांचवर्ण के परमाणुओं से यावत् आठ प्रकार के स्पर्शो से जन्य होने के कारण से है । अब गौतम प्रभु से ऐसा पूछते हैं- 'सुधविच्छेणं अंते० !' हे भदन्त ! जो तोते के पंख हैं वे कितने वर्णवाले, कितने गंधवाले, कितने रसवाले और कितने स्पर्शवाले हैं ? उत्तर में प्रभु ने कहा है- 'एवं चेव' हे गौतम ! भ्रमर के सूत्र के जैसा यहां पर भी सूत्र जानना चाहिये । अर्थात् नैवयक की मान्यता के अनुसार शुक्र के पंख पचवर्ण पाँच रस, दो गंध और आठ स्पर्शवाले हैं । परन्तु भ्रमर व्यवहारनयकी अपेक्षा से काला है पर शुरू के पंख काले नहीं है किन्तु वे हरा रंग से
નય એ મતાવે છે કે-ભમરા કેવળ કાળા જ નથી પણ પાંચ વઘુ વાળા છે. પાંચે રસવાળો છે, એ ગધવાળા છે, અને આઠ સ્પર્શવાળા છે. નિશ્ચયનયની આવી માન્યતા ભ્રમરામાં તેને પાંચ વણુના પરમાણુથી યાવત્ આઠ પ્રકારના સ્પાઁ જન્ય કારણથી થાય છે.
हवे गौतम स्वामी प्रभुने खेषु पूछे छे हैं "सुयपिच्छे णं अंते !" हे ભગવત્ પાપટની જે પાંખ છે, તે કેટલા વર્ણવાળી, કેટલા ગધવાળી, કૈટલા રસવાળી, અને કેટલા સ્પશવાળી હાય છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે“एवं चेव” अभरना सभधभां ह्या प्रमाधु पोपटी पांना सम'धमां पशु સમજવું. અર્થાત નૈૠયિક નયની માન્યતા અનુસાર-પેાપટની પાંખ પાંચ વણુ પાંચ રસ, એ ગધ, અને આઠ સ્પશવાળી છે. પર’તુ ભ્રમર વ્યહારનય પ્રમાણે કાળા રંગના છે. પરંતુ પાપડ કાળા હાતા નથી પણ લીલા રગને હાય છે.