________________
प्रमेयचन्द्रिका टीका श०१८ ३०६ सू०१ सचेतनामचेतनानामनेकस्वभावत्वम् ६५ मतेन 'पंचचन्ने' पञ्चवर्गः द्रवगुडोऽपि कृष्णादिपञ्चवर्णोपेत इति निश्चयनयस्य मतम् ' दुगंधे' द्विगन्धः द्वौ सुरभिदुरभिगन्धौ तत्र द्रवगुडे वर्त्तते इत्यर्थः, 'अट्टफासे पन्नत्ते' लघुगुरुकाद्यष्टस्पर्शः प्रज्ञप्तः द्रवगुडे । 'भमरे णं भंते । कइवन्ने पुच्छा' भ्रमरः खलु भदन्त ! कतिवर्ण इति पृच्छा प्रश्नः, भ्रमरः तन्नामकश्चतुरिन्द्रियविशेषः कविवर्णः कतिवर्णवान् कतिरसः -कविरसवान् कतिगन्धः - कतिगन्धवान्, कतिस्पर्शः-कतिस्पर्शयांश्चेति प्रश्नः । भगवानाह - 'गोयमा !' इत्यादि । 'गोयमा !' हे गौतम | 'एत्थ णं दो दया भवति' अत्र खलु द्वौ नयौ भवतः, 'तं जहा निच्छइयनए य वावहारियनए य' तद्यथा नैश्चयिकनयश्च व्यावहारिकनयश्च 'वावहारियनयस्स कालए अपरे' व्यावहारिनयस्य मतेन कालकः कृष्णः भ्रमरः व्यचहारनपाश्रयणे तु कृष्णो भ्रमरः भ्रमरकार सर्वाविसंवादात् 'नेच्छइनयस्स नैनिय के नुसार उसमें पांच वर्ण हैं । 'दुगंधे' सुरभिदुरभिदो गंध हैं । (पंचर) पांच रस और 'अडफासे पन्नन्ते' आठ स्पर्श हैं । अर्थात् द्रव्यगुड में निश्चयनय की अपेक्षा से ये सब हैं। अब गौतम प्रभु से ऐसा पूछते हैं । 'अमरे णं भंते । इबन्ने० ' हे भदन्त | जो भ्रमर 't at fatafat है । ऐसा यह है भ्रमर चौइन्द्रियोंवाला होता है चक्षुत्राणरस स्पर्श से इन्द्रियां होती है यह कितने वर्णोंवाला कितने रखवाला कितने गंधगुणवाला और कितने स्पर्शो वाला होता है ? इस प्रश्न के उत्तर में प्रभु कहते हैं । 'गोयना' हे गौतम | इस विषय के विचार करनेवाले यहां दो नय हैं । एक नैश्चकिनय और दुसरा व्यावहारिक नय । व्यावहारिकनय हमें यह कहता है कि भ्रमर काला है क्योंकि भ्रमरकाला है, इस सम्बन्ध में किसी को भी विसं
वर्षा छे. “दुगंधे" सुरली भने हुरलि-सुगंध भने दुर्गध मे मे गध छे. अने 'पंचरसे' पांथ रस छे. 'टुफा से पण्णत्ते' या स्पर्श है. अर्थात सीसा गोणभां (ઝરતા ગેાળમાં) નિશ્ચય નયના મત પ્રમાણે આ પાંચ વણુ, પાંચ રસ છે. હુંવે गौतम स्वाभी अलुने पूछे छे - भमरे णं भंते! कइवन्ने० " हे भगवन् જે ભ્રમર-ભમરી છે. તે કેટલા વણુ વાળેા છે? ભ્રમર ચૌઇંદ્રિયવાળા હાય છે, ચક્ષુ, ઘ્રાણુ, રસ, અને સ્પ એ ચાર ઇદ્રા તેને છે તે કેટલા વર્તાવાળા, કેટલા રસેાવાળા કેટલા ગધ ગુણવાળા અને કેટલા સ્પ વાળા હાય છે? આ प्रश्नमा उत्तर 3 अलु हे छे - "गोयमा !" हे गौतम! मा विषयभां વિચાર કરવા નિશ્ચયનય, વ્યવહારનય, એ એ નચેાના આશ્રય લેવામા આવે છે. વ્યવહારનય, આપણને એ મતાવે છે કે-ભમરા કાળેા હાય છે. ભ્રમર કાળા હાય છે, એ સંબંધમાં કાઇને પણ વિસ'વાદ હતેા નથી, તથા નૈઋચિક
भ० ९