________________
भगवतीने गन्धः कोष्ठकः कोष्ठपुटकः सुगन्धिद्रव्यसमुदायसम्पन्नौ वस्तुविशेषः कोष्ठक इति कथ्यते, स व्यवहारनयमतेन सुगन्धिमान् निश्चयमतानुसारेण पञ्चवर्णादिमानेवेति । 'दुभिगंधे मयगसरीरे' दुरभिगन्धं मृतकशरीरम् व्यवहारमतेन मृतकशरीरमशुभगन्धवदिति लोकानां संव्यवहारात निश्चयमतेन पञ्चवर्णादिमत्त्वं मृतकशरीरे वर्तते एवेति । 'वित्ते निवे' कटुको निम्बः व्यवहारनयमतेन, निश्चयनयेन तु पञ्चवर्णादिमानेव भवति । 'कडया सुंठी' तिक्ता सुण्ठी-तीक्ष्णरसोपेता सुठी व्यवहारनयेन, निश्चयनयेन सर्वरसोपेता पञ्चवर्णाधुपेता च 'कसाए कवि?' अम्लः कपित्थः कपित्थफलं आम्लरसोपेतं व्यवहारनयमतेन प्रधानतः, गौणत्या चान्येषां रसानां विद्यमानत्वेऽपि उपेक्षणात् निश्चयनयमतेन तु वर्णादिसर्वपदोपेतं 'सुन्निगंधे को, लुगंधित द्रव्यों के समुदाय से जो वस्तुविशेष निष्पन्न होता है वह कोष्ठपुट बासक्षेप है व्यवहारमय से यह सुगधगुणवाला माना गया है तथा निश्चयनय के अनुसार यह पौगलिक २० ही गुणोंवाला माना गया है। इसी प्रकार 'दुन्मिगंधे मयगसरीरे' मृतकशरीर दुर्गन्धगुणवाला व्यवहारनय से कहा गया है और निश्चधनय से वह पांचवर्णदिवाला माना गया है। वित्त निवे' व्यावहारिकमय से निम्ब तिक्त माना गया है निश्चयनय से पांचों वर्णों वाला पांचों ही रलवाला, दो गंधोवाला और आठ प्रकार के स्पर्शावाला माना गया है । 'कड्डया सुंठी' व्यवहारनय से सुंठी कटुकरसोपेत कही गई है और निश्चयनय से वह रूपरसादि सब गुणोंवाली मानी गई है। 'कस्साए कवि' इसी "मुभिगंधे को?" सुमधी द्रव्याना सभूया रे तु विशेष मन छ, तट પુટ વાસક્ષેપ કહેવાય છે. વ્યવહારનયના મંતવ્ય પ્રમાણે તે સુંગધગુણવાળે માનેલ છે. અને નિશ્ચય નયના મત પ્રમાણે તેને પૌલિક વીસ જ ગુણવાળા मानव छ. मेरी "दुब्भिगंधे मयगसरीरे" व्यवहारनयना मत अनुसार भरेस શરીર દુર્ગધ ગુણવાળું માનેલ છે. અને નિશ્ચયનયના મંતવ્યાનુસાર તેને પાંચ पशु मे पाय २स मने मा २५ वाणु मानस छे. "तित्ते निबे" व्यqહારનયના મત પ્રમાણે લીંબડાને માટે માનેલ છે. અને નિશ્ચયનયના મંતવ્યાનુસાર તે પાંચવર્ણવાળ, પાંચરસવાળો બે ગંધવાળે અને આઠ પ્રકારના २५शवाणी भानस . "कडुया सुंठी" व्यवहारनयना भतव्य प्रमाणे मुंहકડવા રસવાળી કહી છે, અને નિશ્ચિયનયના મત પ્રમાણે તે પાંચવર્ણ, પાંચ २स, मे मध मन मा २५शवाणी भानवाम मावत छ. "कसाए कविद्वे"