________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०२ पुगलस्य वर्णादिमत्वनिरूपणम् ६२३ सर्वः स्निग्धः देशः शीतो देशउष्ण इति प्रथमः, सर्वः स्निग्धो देशः शीतो देशा उष्णा इति द्वितीयः, सर्वः स्निग्धः देशाः शीवाः देश उष्ण इति तृतीयः सर्व स्निग्धः देशाः शीता देशा उष्णा इति चतुर्थः । 'सम्ये लुक्खे देसे सीए देसे उसिणे सों रूक्षो देशः शीतो देश उष्णः, अत्रापि चत्वारो भंगा स्तथाहि सो रूक्षो देश शीतो देश उष्ण इति प्रथमः, सर्वो रूक्षो देशः शीतः देशा उष्णा इति द्वितीयः, सर्वः रूक्षः देशाः शीताः देश उष्ण इति तृतीयः सवों रूक्षो देशाः शीताः देशा उष्णा इति चतुर्थस्तदेवं चत्वारो भंगा भवन्ति इति । 'एए तिफासे सोलसभंगा' एते बिम्पर्श षोडशभंगाः, चतुःमदेशिकस्कन्धे त्रिस्पर्शमधिकृत्य षोडशभङ्गा भवन्ति । शीवमुख्यदिशेष्यकरिनग्धरूक्षयोरेको मुख्यप्रथमः, उष्णअपने एक देश में शीत हो सकता है और अपने दूसरे एक देश में उष्ण हो सकता है १ 'सर्वः स्निग्ध: देशः शीतः देशाः उष्णाः २' यह द्वितीय भंग है 'सर्वः स्निग्धः देशाः शीताः देशः उष्णः' यह तृतीय भंग है । 'सवः स्निग्धः देशाः शीता देशाः उष्णा' यह चतुर्थ भंग है रूक्ष पद को प्रधान करके तथा शीत और उष्ण को उसके साथ योजित करके जो ४ भंग बने हैं वे इस प्रकार से है-'सव्वे लक्खे देसे सीए, देसे उसिणे' यह प्रथम भंग है 'सर्व रूक्षः देशः शीतः देशाः उष्णा' यह द्वितीय भंग है 'सर्वः सक्षः देशाः शीताः देश उष्णः' यह तृतीय भंग है 'सर्वः रुक्षः देशाः शीत: देशा: उष्णा' यह चतुर्थ भंग है इन भङ्गों का वाच्यार्थ सुस्पष्ट है 'एए तिफासे सोलसभंगा' इस प्रकार से तीन स्पर्शो को आश्रित करके चतुष्प्रदेशिक स्कन्ध में ये १६ भंग સવ દેશમાં સ્નિગ્ધ સ્પર્શવાળો હોઈ શકે છે. પિતાના એક દેશમાં શીતઠંડાસ્પર્શવાળો હોઈ શકે છે. અને પિતાના બીજા એકદેશમાં ઉણુ સ્પર્શ पाणी हाय छ. मा ५ छ. १ "सर्वः स्निग्धः देशः शीतः देशाः उष्णा!' मा भन्ने म छ. 'सर्वः स्निग्धः देशाः शीताः देशः उष्णः' मा ત્રીજો ભંગ છે. તથા રૂક્ષ પદને મુખ્ય બનાવીને અને ઠંડા અને ઉષ્ણ પદને तनी साथे ये रे यार मनो मन छे ते मा प्रभारी छ. 'सव्वे लुक्खे देसे सीए देसे उसिणे' मा पडेल म छे. या सर्व रुक्षः देशः शीतः देशाः उष्णाः' मा भीम छे. 'सर्व. रूक्षः देशाः शीताः देशः उष्णः' मा alon at छे. 'सर्व. रूक्षः देशाः शीताः देशाः उष्णाः' या व्यायी मछे. मा मनोना पाया २५. छ. 'एए तिफासे सोलसभंगा' । शत ભગને ઉદ્દેશીને ચાર પ્રદેશી કંધના આ ઉપરોક્ત ૧૬ ભાગે કહ્યા છે,