________________
५३७
प्रमेयचन्द्रिका टीका श०२० उ०४ सू०१ इन्द्रिोपचयनिरूपणम् तदेवं भदन्त ! तदेवं मदन्त ! इति भगवान् गौतमो यावद्विहरति हे भदन्त ! यत् देवानुप्रियेण इन्द्रियोपचयविपये आदिष्टं तद एवमेव-सत्यमेव आप्तवाक्यस्य सर्वथैव सत्यत्वादिति कयित्वा भगवान् गौतमो भगवन्तं बन्दते नमस्यति चन्दित्वा नमस्थित्वा, संयमेन तपसा आत्मानं भावयन् विहरतीति ।सू० १॥ ॥ इति श्री विश्वविख्यात- जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगधययनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहून्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुवालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालचतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां विंशतिशतके
चतुर्थो देशका समाप्तः॥२०-४॥ स्पर्शनेन्द्रियोपचय इत्यादि 'सेवं भंते ! लेवं भंते । त्ति भगवं गोयमे जाव विहरई' हे भदन्त ! आप देवाप्रप ने जो इन्द्रियोपचय के विषय में कथन किया है यह आप आप्त के वाक्य सर्वथा सत्य होने के कारण सत्य ही है इस प्रकार से कहकर भगवान गौतम ने भगवान् को वन्दना की नमस्कार किया बन्दना नमस्कार करके फिरवे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये सू० १॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याक वीसवे शतकका
॥चौथा उद्देशा साह २०-४॥
છે. આપ્ત વાક્ય સર્વથા સત્ય હોવાના કારણે આપ દેવાનુપ્રિયનું કથન સય જ છે. આ પ્રમાણે કહીને ભગવાન્ ગૌતમ સ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘસીલાલજી મહારાજ કૃત ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકને થે ઉદ્દેશક સમાપ્તા ૨૦-જા"
अ०