________________
भगवती सूत्र
६५१८
च्छत्वात् स्फटिकसित२५, 'अनंतेइ १' अनन्तमिति वा अन्तः - पर्यवसानं - समाप्तिस्तद्रहितस्थादर (म् इति२६, 'जे यावने' यानि चाप्यन्यानि -कथितव्यतिरिक्तानिः 'वह गारा सव्वे ते आगासत्थिकाम्स अभित्रयणा' तथा प्रकाराणि आकशस्यामि बायकानि - सामान्यतो विशेषतो वा सयपि तानि चन्द्राः आकाशास्तिकायस्व-अभिवचनानि भवन्तीत्यर्थः । 'जीवत्यिक यस्स णं भंते ।" यन्ति अभि जीवास्तिकायस्य खलु भदन्त ! ' केवइया अभिवयणा पत्ता' कि वचनानि - पर्याय शब्दाः प्रज्ञप्तानि - कथितानि इति जीवास्तिकायपथादविषयकः प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अोग. अभित्रयणा पन्नभा' अनेकानि अभिवचनानि-पर्यायशब्दाः प्रज्ञप्तानि - कथिता - भीति कानि च तानि पर्यायवचनानि जीवास्तिकायस्य तत्राह - 'तं जहा ' तद्यथा'जीवेइ वा१' जीव इति वा जीवनात् जीव इति वा १, 'जीवत्थिकाइ वा २' से यह स्फटिक के जैसा है अतः इसका नाम भी स्फटिक हो गया है। इसलिए इसे स्फटिक कहा गया है 'अणतेइ वा २६' अनन्त भी इसका नाम है क्योंकि यह अन्त समाप्ति से रहित है इसी प्रकार के 'जे यावन्ने तहपगारा सव्वे ते आगासत्थिकायस्स अभिवयणा' जो और भी दूसरे नाम हो वे सब भी आकाशास्तिकाघ के अभिधायक शब्द हैं ऐसा जानना चाहिए। अब गौतम जीवास्तिकाय के अभिधायक शब्दों को जानने के अभिप्राय से प्रभु से ऐसा पूछते हैं कि 'जीवत्थिकायस्स
भंते! केवइया अभिवयणा पन्नत्ता' हे भदन्त । जीवास्तिकाय के अभिधायक पर्यायवाची शब्द कितने है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा अणेगा अभिवयणा पण्णत्ता' हे गौतम | जीवास्तिकाय के पर्यायवाची शब्द अनेक हैं 'तं जहा' जैसे- 'जीवेइ वा' जीव जो पांच छे तेथी तेने 'स्टूटि मे यशुवामां आवे छे.२५ 'अणतेइ वा' 'अन ंत' એવુ પણ તેનુ' નામ છે. કેમ કે તે અન્ત-સમાપ્તિ વિનાનુ છે. આ રીતે 'जे यावन्ने तपगारा सव्वे ते आगासत्थिकायरस अभिवयणा' मा पूर्वेत ह्या શિવાયના બીજા પણ જે નામ તેના હેાય તે તમામ પણ આકાશાસ્તિકાયના અભિધાયક-પર્યાવાચક શબ્દ છે તેમ સમજવુ.
હવે ગૌતમસ્વામી જીવાસ્તિકાયના પર્યાયવાચક શબ્દોને જાણવાની छाथी अलुते भेवु छे छे - 'जीवत्थिकायस्स णं भंते ! केवइया अभिवयणा पण्णत्ता' हे भगवन् वास्तिभयना पर्यायवाय शब्द! टला छे ? तेना ઉત્તરમાં પ્રભુ કહે છે. 'गोयमा !' हे गीतभ ! 'अणेगा अभिवयणा पण्णत्ता' वास्तिभयना पर्यायवाय शब्दो गने छे. 'तंजहा' ते' मा प्रभावे छे.