________________
प्रमेयचन्द्रिका टीका श०१८ ३०५ सू०१ भास्वर जीविशेषदेवानां निरूपणम् ३१
अथ पञ्चमोद्देशकः मारभ्यते ।। चतुर्थोद्देशकस्यान्तिममागे तेजस्कायिकवक्तव्यता कथिता ते च तेजस्कायिका भास्वरजीयाः ते च देवा भवन्तीति पञ्चमोद्देशके भास्परजीवविशेषाणाम् अमुरकुमारादिदेवानां वक्तव्यतोच्यते, इत्येवं सम्बन्धेन आयातस्यास्य पञ्चमोद्देशकस्य आदिमं सूत्रम्- 'दो भंते !' इत्यादि ।
मूलम्-दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवताए उववन्ना, तत्थ णं एगे असुरकुमारे देवे पासाईए दरिसणिज्जे असिलवे पडिरूवे एगे असुरकुसार देवे से णं नो पालादीह नो दरिसणिजे लो अभिरूवे नो पडिरूवे से कहमेयं भंते! एवं? गोयमा ! असुरकुमारा देवा दुविहा पन्नत्ता तं जहा वेउवियसरीरा य अवेउवियलरीश य तत्थ णं जे से वेउव्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे तत्थ णं जे से अवेडब्वियसरीरे असुरकुसारे देवे सेणं नो पालादीए जाव नो पडिरूवे। से केणटेणं मंते! एवं बुच्चइ तत्थ णं जे से वेउब्वियसरीरे तं चैव जाब पडिरूवे ? गोयमा ! से जहा नामए इह मणुयलोगंसि दुवे पुरिसा भवंति एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अणलंकियविभूलिए, एएसिणं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासादिए जाव पडिरूवे कयरे पुरिसे नो पासादीए जाव नो पडिरूवे, जे वा से पुरिले अलंकियविभूसिए जे वा अणलंकियविभूसिए? भगवं! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीए जात्र पडिरूवे, तत्थ णं जे से पुरिसे अणलंकियविभूतिए से णं पुरिसे नो पासादीए जाव नो पडिरूने से तेणटेणं जाव नो पडिरूवे।